Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] adayi 1 adayisatam 1 adayisyata 1 adayo 23 adbhavasya 1 adbhi 1 adbhih 5 | Frequency [« »] 23 156 23 158 23 168 23 adayo 23 adhikarane 23 ami 23 anayor | Jayaditya & Vamana Kasikavrtti IntraText - Concordances adayo |
Ps, chap., par.
1 Ref | 1.6) ity ukāreṇa /~akāra-ādayo varṇāḥ pracura-prayoga-viṣayāsteṣāṃ 2 Ref | anena gakāra-ādīnāṃ ṅakārā-adayo ye yathā-svaṃ sthānato guṇataś 3 1, 1, 45 | dhātoḥ (*3,1.91) iti tavya-ādayo bhavanti /~bhavitā /~bhavitum /~ 4 1, 4, 56 | veditavyāḥ /~vakṣyati - ca-adayo 'sattve (*1,4.57), ca, vā, 5 1, 4, 57 | ca-ādayo 'sattve || PS_1,4.57 ||~ _____ 6 1, 4, 57 | START JKv_1,4.57:~ ca-ādayo nipāta-sañjñā bhavanti, 7 1, 4, 58 | START JKv_1,4.58:~ pra-ādayo 'sattve nipata-sañjñā bhavanti /~ 8 1, 4, 60 | gati-sañjñakāś ca pra-ādayo bhavanti kriyā-yoge /~prakr̥tya /~ 9 1, 4, 105| adhikr̥tya sāmānyena tib-ādayo vihitāḥ /~teṣām ayaṃ puruṣa- 10 2, 1, 62 | vacanāt pūjāvacanā vr̥ndāraka-ādayo gr̥hyante /~govr̥ndārakaḥ /~ 11 2, 4, 58 | START JKv_2,4.58:~ ṇya-ādayo gotra-pratyayāḥ /~ṇyāntāt 12 3, 1, 27 | bhavati /~dvivadhāḥ kaṇḍv-ādayo, dhātavaḥ prātipādikāni 13 3, 2, 109| anuvr̥tteś ca pūrvaval luḍ-ādayo 'pi bhavanti /~upāgāt /~ 14 3, 2, 188| liptaḥ, tr̥ptaḥ ity evam ādayo 'pi vartamāne dr̥aṣṭavyāḥ //~ 15 3, 3, 11 | 18) iti prakr̥tya ye ghañ-ādayo vihitās te ca bhāva-vacanāḥ 16 3, 4, 74 | bhīma-ādayo 'pādāne || PS_3,4.74 ||~ _____ 17 4, 3, 25 | START JKv_4,3.25:~ aṇ-ādayo ghādayaś ca pratyayāḥ prakr̥tāḥ, 18 6, 1, 171| paddannomāsa (*6,1.63) ity evam ādayo niśparyantā iha gr̥hyante /~ 19 6, 2, 131| pūga gaṇa pakṣa ity evam ādayo ye paṭhitāḥ, te eva yatpratyayāntā 20 6, 4, 92 | ghaṭādayo mitaḥ ity evam ādayo ye pratipāditāḥ, teṣām upadhāyā 21 7, 2, 98 | tvāhau sau (*7,2.94) ity evam ādayo 'pi pratyayottarpadayor 22 8, 2, 18 | klr̥paḥ (*1,3.93) ity evam ādayo nirdeśā upapadyante /~kalptā /~ 23 8, 3, 1 | siddham /~atha vā bho ity evam ādayo nipātā draṣṭavyāḥ /~asambuddhau