Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vikara 11
vikarabhavapratipattyartham 1
vikarabhute 1
vikarah 22
vikaram 2
vikaramanudattatvam 1
vikaramatre 1
Frequency    [«  »]
22 vacanat
22 vanam
22 vikalpyate
22 vikarah
22 yanah
22 yu
21 149
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vikarah

   Ps, chap., par.
1 2, 3, 20 | yena aṅga-vikāraḥ || PS_2,3.20 ||~ _____START 2 4, 3, 134| tasya vikāraḥ || PS_4,3.134 ||~ _____ 3 4, 3, 134| tasya iti ṣaṣṭhī-samarthād vikāraḥ ity etasmin viṣaye yathāvihitaṃ 4 4, 3, 134| prakr̥ter avasthāntaraṃ vikāraḥ /~kim iha+udāharaṇam ? aprāṇyādy- 5 4, 3, 134| pratipadaṃ vidhānam /~aśmano vikāraḥ āśmanaḥ, āśmaḥ /~aśmano 6 4, 3, 135| dvayam apy adhikriyate tasya vikāraḥ, avayave ca prāṇy-oṣadhi- 7 4, 3, 138| oraño 'pavādaḥ /~trapuṇo vikāraḥ trāpuṣam /~jātuṣam /~aprāṇyāditvān 8 4, 3, 146| mayaṭ pratyayo bhavati tasya vikāraḥ ity etasmin viṣaye /~aṇo ' 9 4, 3, 156| pratyayā bhavanti tasya vikāraḥ ity etasmin viṣaye /~aṇādīnām 10 4, 3, 156| śatyam, śatikam /~śatasya vikāraḥ śatyaḥ, śatikaḥ /~sāhasraḥ /~ 11 4, 3, 168| pratyayau bhavataḥ tasya vikāraḥ ity etasmin viṣaye, tatsaṃniyogena 12 4, 3, 168| bhavati /~ [#436]~ kaṃsīyasya vikāraḥ kāṃsyaḥ /~paraśavyasya vikāraḥ 13 4, 3, 168| vikāraḥ kāṃsyaḥ /~paraśavyasya vikāraḥ pāraśavaḥ /~prātipadika- 14 5, 1, 10 | pauruṣeyo vadhaḥ, pauruṣeyo vikāraḥ, pauruṣeyaḥ samūho /~ 15 5, 2, 23 | sañjñāyām /~hyogodohasya vikāraḥ haiyaṅgavīnam /~ghr̥tasya 16 6, 1, 158| bhavati /~tathā ca kuvalyā vikāraḥ kauvalam ity atra anudāttādilakṣaṇo ' 17 6, 2, 1 | kārṣṇottarāsaṅgāḥ /~kr̥ṣṇo mr̥gaḥ tasya vikāraḥ kārṣṇaḥ, prāṇi-rajata-ādibhyo ' 18 6, 4, 144| vikāra upasaṅkhyānam /~aśmano vikāraḥ āśmaḥ /~aśmano 'nyaḥ /~carmaṇaḥ 19 6, 4, 174| yādilopo nipātyate, hiraṇyasya vikāraḥ hiraṇmayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20 7, 3, 1 | bhavati /~śiṃśapā - śiṃśapāyāḥ vikāraḥ camasaḥ śāṃśapaḥ camasaḥ /~ 21 7, 3, 4 | iti prakr̥tibhāvaḥ /~śuno vikāraḥ śauvaṃ māṃsam /~praṇirajatādibhyo ' 22 7, 3, 5 | āgamo bhavati /~nyagrodhasya vikāraḥ naiyagrodhaḥ camasaḥ /~kevalasya


IntraText® (V89) Copyright 1996-2007 EuloTech SRL