Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vikalpito 1
vikalpo 14
vikalpyante 5
vikalpyate 22
vikalpyete 1
vikam 1
vikampate 1
Frequency    [«  »]
22 uttarapadesu
22 vacanat
22 vanam
22 vikalpyate
22 vikarah
22 yanah
22 yu
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vikalpyate

   Ps, chap., par.
1 1, 2, 25 | pratiṣedhe prāpe kittvaṃ vikalpyate /~tr̥ṣi mr̥ṣi kr̥śi ity 2 2, 3, 71 | nityaṃ ṣaṣthī prāptā kartari vikalpyate /~kr̥tyānāṃ prayoge kartari 3 3, 1, 2 | tena+uṇādiṣu paratvaṃ na vikalpyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 3, 1, 31 | utpattir ārdhadhātuka-viṣaye vikalpyate, tatra yathāyathaṃ pratyayā 5 3, 1, 127| dakṣiṇāgnim ātre /~tasya hi yonir vikalpyate vaiśyakulād vittavato bhrāṣṭrādvā 6 3, 4, 88 | START JKv_3,4.88:~ apittvaṃ vikalpyate /~la-ādeśaḥ chandasi viṣaye 7 4, 1, 81 | pūrveṇa ṣyaṅādeśaḥ prāpto vikalpyate, agotre tvanantare 'patye 8 5, 1, 29 | pūrveṇa luki nitya prāpte vikalpyate /~adhyardhakārṣāpaṇam, adhyardhakārśāpaṇikam /~ 9 5, 1, 55 | grahaṇa-anuvr̥ttyā lug api vikalpyate /~ṭhañaḥ pakṣe śravaṇaṃ 10 5, 1, 86 | bhavati /~pūrveṇa nityaḥprāpto vikalpyate /~prāgvateḥ saṅkhyāpūrvapadānāṃ 11 5, 2, 97 | samuccīyate, na tu pratyayo vikalpyate /~tasmāt akārāntebhyaḥ iniṭhanau 12 5, 2, 108| rūḍhiṣu matup punar na vikalpyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 5, 3, 92 | mahāvibhāṣayā cātra pratyayo vikalpyate /~ko bhavator devadattaḥ, 14 5, 4, 34 | vibhāṣāgrahaṇena pratyayo vikalpyate /~vinaya /~samaya /~upāyādghrasvatvaṃ 15 5, 4, 72 | nityaḥ pratisedhaḥ prāpto vikalpyate /~apatham, apanthāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 5, 4, 109| samāsāntaḥ /~pūrveṇa nitye prāpte vikalpyate /~praticarmam, praticarma /~ 17 5, 4, 133| pūrveṇa nityaḥ praptaḥ vikalpyate /~śatadhanuḥ, śatadhanvā /~ 18 6, 1, 14 | ca (*5,4.153) iti kabapi vikalpyate /~kārīṣagandhīmātaḥ, kārīṣagandhyamātaḥ, 19 6, 1, 59 | radhādibhyaś ca (*7,2.45) iti vikalpyate /~anudāttopadeśaḥ punar 20 7, 4, 57 | 10) iti kittvapratiṣedho vikalpyate /~mokṣate vatsaḥ svayam 21 8, 2, 33 | itareṣām aprāptam eva ghatvaṃ vikalpyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22 8, 2, 56 | itareṣāṃ nityaṃ prāptaṃ vikalpyate /~vida vicāraṇe ity asya


IntraText® (V89) Copyright 1996-2007 EuloTech SRL