Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vanahastikam 1
vanaiva 1
vanakaperyatam 1
vanam 22
vananakarasya 4
vanani 5
vanapatisabdav 1
Frequency    [«  »]
22 udicam
22 uttarapadesu
22 vacanat
22 vanam
22 vikalpyate
22 vikarah
22 yanah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vanam

   Ps, chap., par.
1 Ref | 46) iti /~kuṇḍaṃ rathena, vanaṃ rathena ity atra anusvārasya 2 Ref | bhaviṣyati kuṇḍaṃ rathena, vanaṃ rathena ity atra /~aṭāṃ 3 1, 2, 45 | pīṭham /~arthavat iti kim ? vanam, dhanam iti na antasya avadher 4 1, 2, 51 | adūrabhavo grāmaḥ śirīṣāḥ, tasya vanaṃ śirīṣavanam /~vibhāṣaa-oṣadhi- 5 1, 3, 18 | bhavati, vahuvi krīṇāti vanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 1, 3, 19 | na bhavati, bahuvi jayati vanam, parā jayati senā iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 2, 1, 15 | anuvanamaśanirgataḥ /~anuḥ iti kim ? vanaṃ samayā /~yatsamayā iti kim ? 8 4, 2, 80 | śirīṣāṇāmadūrabhavo grāmaḥ śirīṣāḥ, tasya vanaṃ śirīṣavanam iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 4, 4, 95 | hr̥dyaḥ deśaḥ /~hr̥dyaṃ vanam /~sañjñādhikārād abhidheyaniyamaḥ /~ 10 6, 2, 33 | patanti /~parivanam ity atra vanaṃ samāse (*6,2.178) ity etad 11 6, 2, 45 | gorakṣitam /~aśvarakṣitam /~vanaṃ tāpasarakṣitam /~aśvaśabda 12 6, 2, 136| kuṇḍaṃ vanam || PS_6,2.136 ||~ _____ 13 6, 2, 136| darbhakuṇḍaṃ /~śarakuṇḍam /~vanam iti kim ? mr̥tkuṇḍam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 6, 2, 162| idamprathamakāḥ /~bahuvrīhau ity etat vanaṃ samāse (*6,2.178) iti prāgetasmād 15 6, 2, 178| vanaṃ samāse || PS_6,2.178 ||~ _____ 16 6, 2, 178| JKv_6,2.178:~ samāsamātre vanam ity etad uttarapadam upasargāt 17 6, 2, 179| 179:~ antaḥśabdād uttaraṃ vanam antodāttaṃ bhavati /~antarvaṇo 18 7, 4, 43 | ktvāpratyaye parataḥ /~hitvā rājyaṃ vanaṃ gataḥ /~hitvā gacchati /~ 19 8, 3, 23 | parataḥ /~kuṇḍaṃ hasati /~vanaṃ hasati /~kuṇḍa yāti /~vanaṃ 20 8, 3, 23 | vanaṃ hasati /~kuṇḍa yāti /~vanaṃ yāti /~hali ity eva, tvam 21 8, 4, 4 | vanaṃ puragā-miśrakā-sidhrakā- 22 8, 4, 6 | START JKv_8,4.6:~ vanam ity eva /~oṣadhivāci yat


IntraText® (V89) Copyright 1996-2007 EuloTech SRL