Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vacanasankam 1 vacanasukham 1 vacanasya 12 vacanat 22 vacanata 2 vacanau 1 vacanavamam 1 | Frequency [« »] 22 udattam 22 udicam 22 uttarapadesu 22 vacanat 22 vanam 22 vikalpyate 22 vikarah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vacanat |
Ps, chap., par.
1 1, 2, 22 | svaryate /~utara-sūtre punar vā vacanāt /~na seṭ iti vartate /~pūḍaśca 2 2, 1, 18 | vyayībhava ārabhyate /~vā-vacanāt ṣaṣṭhīsamāso 'pi pakṣe ' 3 2, 1, 31 | samaso bhavati /~asmād eva vacanāt pūrvādibhir yoge tr̥tīyā 4 2, 1, 61 | bhavati /~pūjyamānaiḥ iti vacanāt pūjāvacanāḥ sadādayo vijñāyante /~ 5 2, 1, 62 | bhavati /~pūjyamānam iti vacanāt pūjāvacanā vr̥ndāraka-ādayo 6 2, 3, 15 | tumarthāc ca bhāva-vacanāt || PS_2,3.15 ||~ _____START 7 3, 3, 88 | trermam nityam (*4,4.20) iti vacanāt kevalo na prayujyate /~ḍupacaṣ 8 4, 1, 39 | varṇānāṃ taṇatinitāntānām iti vacanāt /~varṇāt iti kim ? prakr̥tā /~ 9 4, 1, 100| eko gotre (*4,1.93) iti vacanāt ? satyam etat /~ [#346]~ 10 4, 1, 101| yūni pratyayo bhavati iti vacanāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 4, 3, 3 | asmador na sambhavati ? vacanāt pratyayalakṣaṇam bhaviṣyati /~ 12 4, 4, 99 | hitārtha eva sādhvarthastatra vacanāt prākkrītīyā bādhyante //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 5, 3, 93 | jātiaparipraśne (*2,1.63) iti vacanāt siddham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 5, 4, 156| īyaso bahuvrīhau puṃvat iti vacanāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 6, 1, 37 | api samprasāraṇam ata eva vacanāt prathamaṃ parasya yaṇaḥ 16 6, 1, 136| etasmiṃs tu satyata eva vacanāt kr̥tayor aḍabhyāsayoḥ tadvyavāye 17 6, 1, 160| 3,3.56) aṇyantānām iti vacanāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 18 7, 2, 110| uttarasūtre puṃsi iti vacanāt striyāmayaṃ yakāraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19 7, 3, 30 | sati vr̥ddhiranaṅgasyāpi vacanāt bhavati iti /~tadapare na 20 7, 3, 105| ṅyābgrahaṇe 'dīrghagrahaṇam iti vacanāt iha na bhavati, atikhaṭvena 21 8, 1, 19 | padavidhiḥ (*2,1.1.) iti vacanāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22 8, 2, 24 | bahulaṃ chandasi (*7,3.97) iti vacanāt /~dīrghe sati rūpam etat /~