Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
uttarapadayos 2
uttarapade 143
uttarapadena 1
uttarapadesu 22
uttarapadesv 1
uttarapado 1
uttarapadyor 1
Frequency    [«  »]
22 trrtiyasamarthat
22 udattam
22 udicam
22 uttarapadesu
22 vacanat
22 vanam
22 vikalpyate
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

uttarapadesu

   Ps, chap., par.
1 6, 2, 3 | pūrvapadaṃ varnavāciṣv eva+uttarapadeṣū etaśabdavarjiteṣu paratas 2 6, 2, 14 | upajñā upakrama chāyā eteṣu uttarapadeṣu napuṃsakavācini tatpuruṣe 3 6, 2, 21 | ābādha nediyas ity eteṣu uttarapadeṣu sambhāvanavācini tatpuruṣe 4 6, 2, 24 | vispaṣṭādini pūrvapadāni gunavāneṣu uttarapadeṣu prakr̥tisvarāṇi bhavanti /~ 5 6, 2, 30 | bahuśabdaḥ pūrvapadam igantādiṣu uttarapadeṣu dvigau samāse 'nyatarasyāṃ 6 6, 2, 32 | śuṣka pakva bandha ity eteṣu uttarapadeṣu rakr̥tisvaraṃ bhavati 7 6, 2, 38 | laurava pravr̥ddha ity eteṣu uttarapadeṣu prakr̥tisvaraṃ bhavati /~ 8 6, 2, 41 | sāda sādi sārathi ity eteṣu uttarapadeṣu prakr̥tisvaraṃ bhavati /~ 9 6, 2, 71 | tadvācinaḥ śabdāḥ, tadartheṣu uttarapadeṣu ādyudāttā bavanti /~bhikṣākaṃsaḥ /~ 10 6, 2, 72 | gavādiṣu upamānavāciṣu uttarapadeṣu pūrvapadam ādyudāttaṃ bhavati /~ 11 6, 2, 85 | JKv_6,2.85:~ ghṣādiṣu ca+uttarapadeṣu pūrvapadam ādyudāttaṃ bhavati /~ 12 6, 2, 103| grāmajanapadākhyānavāciṣu uttarapadeṣu, cānarāṭaśabde ca /~pūrveṣukāmaśamī, 13 6, 2, 107| udara aśva iṣu ity eteṣu uttarapadesu bahuvrīhau samāse sañjñāyāṃviṣaye 14 6, 2, 108| kṣepe gamyamāne udarādiṣu uttarapadeṣu bahuvrīhau samāse sañjñāyāṃ 15 6, 2, 197| pād dat mūrdhan ity eteṣu uttarapadeṣu yo bahuvrīhiḥ, tatra vibhāṣā 16 6, 3, 52 | āti ga upahata ity eteṣu uttarapadeṣu /~pādābhyam ajati iti padājiḥ /~ 17 6, 3, 56 | miśra śabda ity eteṣu ca+uttarapadeṣu pādasya pad ity ayam 18 6, 3, 58 | vāhana dhi ity eteṣu ca+uttarapadesu udakasya uda ity ayam ādeśo 19 6, 3, 60 | hāra vīvadha gāha ity eteṣu uttarapadesu udakasya uda ity ayam ādeśo 20 6, 3, 65 | cita tūla bhārin ity eteṣu uttarapadeṣu yathāsaṅkhyaṃ hrasvo bhavati /~ 21 6, 3, 85 | vacana bandhu ity eteṣu uttarapadeṣu samānasya sa ity ayam ādeśo 22 6, 3, 116| ity eteṣu kvipratyayānteṣu uttarapadeṣu pūrvapadasya dīrgho bhavati


IntraText® (V89) Copyright 1996-2007 EuloTech SRL