Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] udic 1 udica 1 udicah 1 udicam 22 udicamacaryanam 2 udicamatah 3 udice 1 | Frequency [« »] 22 tha 22 trrtiyasamarthat 22 udattam 22 udicam 22 uttarapadesu 22 vacanat 22 vanam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances udicam |
Ps, chap., par.
1 3, 4, 19 | udīcāṃ māṅo vyatīhāre || PS_3,4. 2 3, 4, 19 | dhātoḥ vyatīhāre vartamānād udīcām ācāryāṇāṃ matena ktvā pratyayo 3 3, 4, 19 | aprāptaḥ ktvā vidhīyate /~udīcāṃ-grahaṇāt tu yathāprāptam 4 4, 1, 130| ārag udīcām || PS_4,1.130 ||~ _____ 5 4, 1, 130| 1.130:~ godhāyāḥ apatye udīcām ācāryāṇāṃ matena ārak pratyayo 6 4, 1, 153| udīcām iñ || PS_4,1.153 ||~ _____ 7 4, 1, 153| patye iñ pratyayo bhavati udīcāṃ matena /~kāriṣeṇiḥ /~hāriṣeṇiḥ /~ 8 4, 1, 157| udīcāṃ vr̥ddhād agotrāt || PS_4, 9 4, 1, 157| apatye phiñ pratyayo bhavati udīcām ācāryāṇāṃ matena /~āmraguptāyaniḥ /~ 10 4, 1, 157| bhavitavyam /~nāpitāyaniḥ /~udīcām iti kim ? āmraguptiḥ /~vr̥ddhād 11 4, 1, 158| gāredhakāyaniḥ /~iñādyapavādo yogaḥ /~udīcām ity adhikārāt pakṣe te ' 12 4, 1, 159| START JKv_4,1.159:~ udīcāṃ vr̥ddhāt iti vartate /~putrāntam 13 4, 1, 160| avr̥ddhāt iti kim ? rājadantiḥ /~udīcāṃ prācām anyatarasyāṃ bahulam 14 6, 2, 74 | jīvaputrapracāyikā /~iyam udīcāṃ krīḍā /~krīḍāyām iti kim ? 15 6, 2, 89 | ādyudāttaṃ bhavati, tac ced udīcāṃ na bhavati /~suhmanagaram /~ 16 6, 3, 32 | mātara-pitarāv udīcam || PS_6,3.32 ||~ _____START 17 6, 3, 32 | nipatyate mātarapitarau /~udīcām iti kim ? mātāpitarau //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 7, 3, 20 | apatyam rājapuruṣāyaṇiḥ /~udīcāṃ vr̥ddhād agotrāt (*4,1.157) 19 7, 3, 45 | śakuniḥ /~prācām anyatra udīcāṃ tu vartikā /~śakunau iti 20 7, 3, 46 | START JKv_7,3.46:~ udīcām ācāryāṇāṃ matena yakārapūrvāyāḥ 21 7, 3, 46 | sthāne ikarādeśo bhavati /~udīcāṃ grahaṇaṃ vikalpārtham /~ 22 7, 3, 48 | ātaḥ sthāne yo 'kāraḥ tasya udīcām ācāryāṇāṃ matena ikārādeśo