Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] udattagrahanam 3 udattah 72 udattalopah 2 udattam 22 udattanivrrttisvarapavado 1 udattanivrrttisvarascader 1 udattanivrrttisvarasya 1 | Frequency [« »] 22 tasmai 22 tha 22 trrtiyasamarthat 22 udattam 22 udicam 22 uttarapadesu 22 vacanat | Jayaditya & Vamana Kasikavrtti IntraText - Concordances udattam |
Ps, chap., par.
1 1, 1, 45 | 1.193) pratyayāt pūrvam udāttam, iti svare kartavye na sthānivad 2 1, 2, 32 | tasya-ādita udāttam ardha-hrasvam || PS_1,2. 3 1, 2, 32 | svaritasya ādāv ardha-hrasvam udāttam, pariśiṣṭam anudāttam /~ 4 1, 2, 37 | āgaccha ity āmantritam ādy-udattam /~dvitīyo varṇo 'nudāttaḥ /~ 5 1, 2, 37 | bhavataḥ /~ [#41]~śeṣaman-udāttam /~vr̥ṣaṇaśvasya mene iti 6 1, 2, 37 | iti samastamāmantritamādy-udāttaṃ tatra pūrvavad dvāv udāttau 7 1, 2, 39 | gamiṣyasi /~imam ity anta-udāttaṃ, me iti anudāttaṃ vidhi- 8 1, 2, 40 | tasya prathamam akṣaram udāttaṃ tasmin parabhūte pūrvasya 9 1, 2, 42 | 130) ity uttarapada-ādy-udāttaṃ na bhavati /~pācakavr̥ndārikā /~ 10 4, 3, 134| iha+udāharaṇam ? aprāṇyādy-udāttam avr̥ddhaṃ, yasya ca na anyat 11 6, 1, 180| vibhaktiḥ tadante pade upottamaṃ udāttaṃ bhavati /~triprabhr̥tīnām 12 6, 1, 181| vibhaktis tadante pade upottamam udāttaṃ bhavati vibhāṣā bhaṣāyāṃ 13 6, 1, 192| lasārvadhātuke piti pratyayāt pūrvam udāttaṃ bhavati /~vibheti /~jihreti /~ 14 6, 1, 193| liti pratyayāt pūrvam udāttaṃ bhavati /~cikīrṣakaḥ /~jihīrṣakaḥ /~ 15 6, 1, 196| tadā liti pratyayāt pūrvam udāttaṃ bhavati /~tena+ete catvāraḥ 16 6, 1, 196| liti pratyayāt pūrvam udāttam ity ayam eva svaro bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17 6, 1, 217| 217:~ ridantasya upottamam udāttaṃ bhavati /~triprabhr̥tīnām 18 6, 1, 218| caṅante 'nyatarasyām upottamam udāttaṃ bhavati /~mā hi cīkaratām, 19 6, 2, 83 | pūrvapadasya antyāt pūrvam udāttaṃ bhavati /~upasarajaḥ /~mandurajaḥ /~ 20 6, 2, 119| ādy-udāttaṃ dvyac chandasi || PS_6,2. 21 6, 2, 174| vā, tatra antyāt pūrvam udāttaṃ bhavati kapi parato nañsuhyāṃ 22 6, 2, 174| hrasvānte 'ntyāt pūrvam udāttaṃ bhavati, na kapi pūrvam