Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tadantarbhutah 1
tadantargatas 1
tadantas 3
tadantasya 22
tadantat 37
tadantatve 1
tadantavidhi 1
Frequency    [«  »]
22 samasanto
22 savarne
22 striyah
22 tadantasya
22 tasmai
22 tha
22 trrtiyasamarthat
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

tadantasya

   Ps, chap., par.
1 5, 4, 12 | ām iti paṭhyate, tasmāt tadantasya avyayatvam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 5, 4, 74 | akṣesambandhinī dhūḥ tadantasya na bhavati /~anr̥caḥ /~bahvr̥caḥ /~ 3 5, 4, 87 | aharādibhyaḥ paro yo rātriśabdaḥ tadantasya tatpuruṣasya ac pratyayo 4 6, 1, 112| ghisañjñā pratiṣidhyate, na tadantasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 6, 1, 214| duha ity eteṣāṃ yo ṇyat tadantasya ādir udātto bhavati /~īḍyam /~ 6 6, 2, 156| taddhitāv atadarthe vartate tadantasya+uttarapadasya naño guṇapratiṣedhaviṣayādanta 7 6, 3, 39 | rthe vikāre ca na vihitaḥ, tadantasya strīśabdasya na puṃvad bhavati /~ 8 6, 3, 43 | bhāṣitapuṃskat paro yo ṅīpratyayas tadantasya anekāco hrasvo bhavati /~ 9 6, 3, 65 | mālabhāriṇī kanyā /~iṣtakādibhyas tadantasya api grahaṇaṃ bhavati /~pakveṣṭakacitam /~ 10 6, 4, 2 | yad uttaraṃ samprasāraṇam tadantasya aṅgasya dīrgho bhavati /~ 11 6, 4, 2 | aṅgāvayavāt iti kim ? nirutam /~tadantasya iti kim ? viddhaḥ /~vicitaḥ /~ 12 6, 4, 82 | bhavati asāvasaṃyogapūrvaḥ, tadantasya aṅgasya anekāco 'ci parato 13 6, 4, 83 | yasmād uvarṇān na bhavati, tadantasya aṅgasya anekācaḥ ajādau 14 6, 4, 107| yam ukāro 'saṃyogapūrvaḥ tadantasya pratyayasya anyatarasyāṃ 15 6, 4, 130| pādaśabdo luptākāro gr̥hyate /~tadantasya aṅgasya bhasya pat ity ayam 16 6, 4, 130| pācchabdasya+eva bhavati, na tadantasya sarvasya /~dvipadaḥ paśya /~ 17 6, 4, 138| añcatirluptanakāro gr̥hyate /~tadantasya bhasya akārasya lopo bhavati /~ 18 7, 1, 37 | parigr̥hyate /~sa ca yena vidhis tadantasya ity anena tadantavidhinā, 19 7, 1, 79 | uttaro yaḥ śatr̥pratyayas tadantasya napuṃsakasya numāgamo 20 7, 1, 102| kārāt asau oṣṭhyapūrvaḥ, tadantasya dhātor aṅgasya ukārādeśo 21 7, 2, 2 | rephalakārau yāvataḥ antau samīpau tadantasya aṅgasya ata eva sthāne vr̥ddhiḥ 22 7, 3, 8 | śvāgaṇikaḥ /~śvāyūthikaḥ /~tadantasya ca anyatra api taddhite


IntraText® (V89) Copyright 1996-2007 EuloTech SRL