Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
strivad 1
strivermanin 1
striya 5
striyah 22
striyai 3
striyam 155
striyamatasca 1
Frequency    [«  »]
22 samanya
22 samasanto
22 savarne
22 striyah
22 tadantasya
22 tasmai
22 tha
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

striyah

   Ps, chap., par.
1 1, 2, 48 | citraguḥ /~śabalaguḥ /~striyāḥ -- niṣkauśāmbiḥ /~nirvārāṇasiḥ /~ 2 2, 4, 62 | astriyām iti kim ? āṅgyaḥ striyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 2, 4, 63 | astriyām ity eva, yāskyaḥ striyaḥ /~gotre iti kim ? yāskāśchātrāḥ /~ [# 4 2, 4, 64 | astriyām ity eva, gārgyaḥ striyaḥ /~baidyaḥ striyaḥ /~gotre 5 2, 4, 64 | gārgyaḥ striyaḥ /~baidyaḥ striyaḥ /~gotre ity eva, dvīpādanusamudraṃ 6 2, 4, 65 | astriyām iti kim ? ātreyyaḥ striyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7 4, 1, 87 | hitaṃ straiṇam /~pauṃsnam /~striyāḥ puṃvat iti jñāpakād vatyarthe 8 4, 1, 147| gotra-striyāḥ kutsane ṇa ca || PS_4,1. 9 4, 1, 147| kim ? kārikeyo jālmaḥ /~striyāḥ iti kim ? aupagavirjālmaḥ /~ 10 4, 2, 13 | apūrvavacanam /~ubhyataḥ striyāḥ apūrvatve nipātanam etat /~ 11 5, 1, 120| nañsnañbhyām api samāveśa-arthaḥ /~striyāḥ bhāvaḥ straiṇam, strītvam, 12 5, 4, 77 | strīpuṃsau /~iha na bhavati, striyāḥ pumān iti /~dhenuś ca anaḍvāṃś 13 6, 3, 34 | striyāḥ puṃvad-bhāṣītapuṃskādanūṅ 14 6, 3, 35 | tesu bhāṣitapuṃskādanūṅ striyāḥ puṃvad bhavati /~tasyāḥ 15 6, 3, 37 | JKv_6,3.37:~ kopadhāyāḥ striyāḥ puṃvadbhāvo na bhavati /~ 16 6, 3, 38 | sañjñāyāḥ pūraṇyāś ca striyāḥ puṃvadbhāvo na bhavati /~ 17 6, 3, 40 | uttaro ya īkāraḥ tadantāyāḥ striyāḥ na puṃvad bhavati amānini 18 6, 3, 41 | START JKv_6,3.41:~ jāteś ca striyāḥ na puṃvad bhavati amānini 19 6, 3, 42 | pratyayayoḥ bhāṣitapuṃskādanūṅ striyāḥ puṃvad bhavati /~pratiṣedhartho ' 20 6, 4, 79 | striyāḥ || PS_6,4.79 ||~ _____START 21 6, 4, 79 | bhavati /~strī, striyau, striyaḥ /~strīṇām ity atra paratvānuḍāgamaḥ /~ 22 6, 4, 80 | striyaṃ paśya /~strīḥ paśya, striyaḥ paśya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [#


IntraText® (V89) Copyright 1996-2007 EuloTech SRL