Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] samasantata 1 samasantavayava 1 samasante 4 samasanto 22 samasantodatatvam 1 samasantodattattvam 1 samasantodattatvam 8 | Frequency [« »] 22 purvapadat 22 purvo 22 samanya 22 samasanto 22 savarne 22 striyah 22 tadantasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances samasanto |
Ps, chap., par.
1 2, 1, 52 | nāvo dvigoḥ (*5,4.99) iti samāsānto bhavati /~samāhāre - pañcapūlī /~ 2 2, 1, 64 | kimaḥ kṣepe (*5,4.70) iti samāsānto na bhavati /~kṣepe iti kim ? 3 5, 4, 69 | pūjanavacanāt pare bhavanti tadā samāsānto na bhavati /~surājā /~atirājā /~ 4 5, 4, 70 | kiṃśabdaḥ tataḥ parasya samāsānto na bhavati /~kiṃrājā yo 5 5, 4, 71 | rājādayas tadantāt tatpuruṣāt samāsānto na bhavati /~arājā asakhā /~ 6 5, 4, 72 | pathinśabdaḥ, tadantāt tatpuruṣāt samāsānto vibhāṣā na bhavati /~purveṇa 7 5, 4, 74 | akāraḥ pratyayo bhavati samāsānto 'kṣe na /~sāmarthyād dhura 8 5, 4, 129| jānuśabdasya jñurādeśo bhavati samāsānto bahuvrīhau /~prakr̥ṣṭe jānunī 9 5, 4, 135| gandhaśabdasya ikārādeśo bhavati samāsānto bahuvrīhau samāse /~takāra 10 5, 4, 136| tasya ikārādeśo bhavati samāsānto bahuvrīhau samāse /~sūpo ' 11 5, 4, 137| tasya ikārādeśo bhavati samāsānto bahuvrīhau samāse /~padmasya 12 5, 4, 138| pādaśabdasya lopo bhavati samāsānto bahuvrīhau samāse /~sthānidvāreṇa 13 5, 4, 144| ayam ādeśo bhavati vibhāṣā samāsānto bahuvrīhau /~śyāvadan, śyāvadantaḥ /~ 14 5, 4, 145| datr̥ ity ayam ādeśo bhavati samāsānto bahuvrīhau samāse /~kuḍmalāgradan, 15 5, 4, 147| bahuvrīhau kakudaśabdasya lopaḥ samāsānto nipātyate parvate 'bhidheye /~ 16 5, 4, 154| 154:~ yasmād bahuvrīheḥ samāsānto na vihitaḥ sa śeṣaḥ tasmād 17 6, 2, 187| upasargādadhvanaḥ (*5,4.85) iti yadā samāsānto na asti tadā anena antodāttatvaṃ 18 6, 2, 197| etad eva jñāpakam, anityaḥ samāsānto bhavati iti /~yadā 'pi samāsāntaḥ 19 6, 4, 11 | iti kecid icchanti, tatra samāsānto vidhiranityaḥ iti samāsānto 20 6, 4, 11 | samāsānto vidhiranityaḥ iti samāsānto na kriyate /~nityam api 21 7, 2, 99 | nadyr̥taś ca (*5,4.153) iti samāsānto na bhavati, vibhaktyāśrayatvena 22 8, 1, 9 | r̥k, pūḥ pūḥ, r̥k pūḥ iti samāsānto na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~