Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] purvapadasthe 1 purvapadasy 1 purvapadasya 34 purvapadat 22 purvapadata 1 purvapade 3 purvapadebhyah 1 | Frequency [« »] 22 pramane 22 pravartate 22 pumsi 22 purvapadat 22 purvo 22 samanya 22 samasanto | Jayaditya & Vamana Kasikavrtti IntraText - Concordances purvapadat |
Ps, chap., par.
1 3, 2, 61 | iti nipātanāt, nayateḥ pūrvapadāt sajñāyām agaḥ (*8,4.3) iti 2 3, 3, 82 | ṇatvam ? arīhaṇādiṣu pāṭhāt /~pūrvapadāt sañjñāyām agaḥ (*8,4.3) 3 4, 1, 60 | tatra tad apavādaḥ /~dik-pūrvapadāt prātipadikāt ṅīp pratyayo 4 4, 2, 107| prakr̥ti-viśeṣaṇam /~dik-pūrvapadāt prātipadikāt asañjñā-viṣayāt 5 4, 2, 108| START JKv_4,2.108:~ dik-pūrvapadāt ity eva /~dik-pūrvapadāt 6 4, 2, 108| pūrvapadāt ity eva /~dik-pūrvapadāt madra-śabdād añ pratyayo 7 4, 3, 6 | dik-pūrvapadāṭ ṭhañ ca || PS_4,3.6 ||~ _____ 8 4, 3, 7 | START JKv_4,3.7:~ dik-pūrvapadāt ity eva /~grāma-ekadeśa- 9 4, 3, 60 | antaḥ-pūrvapadāṭ ṭhañ || PS_4,3.60 ||~ _____ 10 4, 4, 64 | bahv-ac-pūrvapadāṭ ṭhac || PS_4,4.64 ||~ _____ 11 5, 4, 118| druṇasaḥ /~vādgrīṇasaḥ /~pūrvapadāt sañjñāyām agaḥ (*8,4.3) 12 6, 3, 20 | kim ? kr̥ṇomyāreṣṭhaḥ /~pūrvapadāt (*8,3.106) iti ṣatvam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 6, 4, 149| antike sīdati iti antiṣat /~pūrvapadāt (*8,3.106) iti ṣatvam /~ 14 8, 3, 103| ṣoḍaśinam, gostomaṃ ṣoḍaśinam /~pūrvapadāt ity eva siddhe prapañcārtham 15 8, 3, 104| pūrvapadāt || PS_8,3.104 ||~ _____ 16 8, 3, 106| kim ? gosaniṃ vācamudeyam pūrvapadāt ity eva siddhe niyamārtham 17 8, 3, 108| gosanim /~aśvasanimaśvasanim /~pūrvapadāt iti prāpte pratiṣedhaḥ /~ 18 8, 4, 3 | pūrvapadāt sañjñāyām agaḥ || PS_8,4. 19 8, 4, 3 | niyamārthaṃ varṇayanti, pūrvapadāt sañjñāyām eva ṇatvaṃ na 20 8, 4, 4 | START JKv_8,4.4:~ pūrvapadāt sañjñāyam iti vartate /~ 21 8, 4, 26 | START JKv_8,4.26:~ purvapadāt iti vartate /~r̥kārāntād 22 8, 4, 39 | parigahanam iti sañjñāyām pūrvapadāt sañjñāyām iti prāpnoti /~