Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pumsastu 1 pumscali 1 pumse 1 pumsi 22 pumsijata 1 pumsiti 1 pumskama 4 | Frequency [« »] 22 phak 22 pramane 22 pravartate 22 pumsi 22 purvapadat 22 purvo 22 samanya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pumsi |
Ps, chap., par.
1 2, 4, 29 | rātra-ahna-ahāḥ puṃsi || PS_2,4.29 ||~ _____START 2 2, 4, 29 | rātra ahna aha ity ete puṃsi bhāṣyante /~paravalliṅgatayā 3 2, 4, 31 | ardharcāḥ puṃsi ca || PS_2,4.31 ||~ _____ 4 2, 4, 31 | 31:~ ardharcādayaḥ śabdāḥ puṃsi napuṃsake ca bhāṣyante /~ 5 3, 1, 112| sambhāryāḥ /~sañjñāyāṃ puṃsi dr̥ṣṭatvān na te bhāryā 6 3, 3, 118| puṃsi sañjñāyāṃ ghaḥ prāyeṇa || 7 3, 3, 118| kurvanti iti ākaraḥ /~ālayaḥ /~puṃsi iti kim ? prasādhanam /~ 8 3, 3, 121| START JKv_3,3.121:~ puṃsi saññāyām, karaṇa-adhikaraṇayoś 9 3, 3, 122| śabdāḥ ghañantā nipātyante /~puṃsi sañjñāyāṃ ghe prāpte ghañ 10 4, 1, 48 | mahāmātrī /~praṣṭhī /~pracarī /~puṃsi śabdapravr̥tti-nimittasya 11 6, 1, 103| tasmāc chaso naḥ puṃsi || PS_6,1.103 ||~ _____ 12 6, 1, 103| śaso 'vayavasya sakārasya puṃsi nakārādeśo bhavati /~vr̥kṣān /~ 13 6, 1, 103| kim /~vr̥kṣāḥ /~plakṣāḥ /~puṃsi iti kim ? dhenūḥ /~bahvīḥ /~ 14 6, 1, 201| nivasanti asmin iti kṣayaḥ /~puṃsi sañjñāyāṃ ghaḥ prayeṇa (* 15 6, 1, 202| jayanti tena iti jayaḥ /~puṃsi sañjñāyāṃ ghaḥ prāyeṇa (* 16 7, 1, 74 | matena puṃvad bhavati /~yathā puṃsi hrasvanumau na bhavataḥ, 17 7, 1, 74 | vr̥kṣākr̥tiḥ pravr̥ttinimittaṃ puṃsi śabdasya, phalākr̥tirnapuṃsake /~ 18 7, 2, 110| parataḥ /~iyam /~uttarasūtre puṃsi iti vacanāt striyāmayaṃ 19 7, 2, 111| ido 'y puṃsi || PS_7,2.111 ||~ _____ 20 7, 2, 111| 111:~ idamaḥ idarūpasya puṃsi sau parataḥ ay ity ayam 21 7, 2, 111| bhavati /~ayaṃ brāhmaṇaḥ /~puṃsi iti kim ? iyaṃ brāhmaṇī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22 7, 3, 120| agninā /~vāyunā /~paṭunā /~puṃsi iti noktam, amunā brāhmaṇakulena /~