Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ttam 2 ttisvarena 1 tty 1 tu 538 tuadanti 1 tubhayam 2 tubhrasrr 1 | Frequency [« »] 590 tasya 579 grahanam 549 evam 538 tu 530 arthah 526 vartate 521 ayam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances tu |
Ps, chap., par.
501 8, 2, 98 | pūrvaṃ tu bhāṣāyām || PS_8,2.98 ||~ _____ 502 8, 2, 100| agamaḥ ity evam ādīnāṃ tu anantyasya api praśnākhyānayoḥ (* 503 8, 2, 102| upari svidāsīt ity atra tu anena anudāttaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 504 8, 2, 106| trimātrau sampadyete /~yadā tu ardhamātrā avarṇasya adhyardhamātrā 505 8, 2, 106| ardhatr̥tīyamātrau kriyete iti /~bhaṣye tu uktam, iṣyate eva caturmātraḥ 506 8, 2, 107| vaktavyam /~padāntagrahaṇaṃ tu kartavyam /~iha mā bhūt, 507 8, 2, 108| sidddhau śākaladīrghavidhī tu nivartyau //~ik tu yadā 508 8, 2, 108| śākaladīrghavidhī tu nivartyau //~ik tu yadā bhavati plutapūrvas 509 8, 2, 108| śākaladīrghau yaṇsvarabadhanam eva tu hetuḥ //~iti śrīvāmanaviracitāyāṃ 510 8, 3, 2 | atrānunāsikaḥ pūrvasya tu vā || PS_8,3.2 ||~ _____ 511 8, 3, 2 | vidhīyate tataḥ pūrvasya tu varṇasya vā anunāsiko bhavati 512 8, 3, 7 | bhavāṃścarati /~kecit tu paraśabdam eva anyārthaṃ 513 8, 3, 7 | anusvārāgamo bhavati /~sa tu kasya āgamo bhavati ? roḥ 514 8, 3, 7 | dvisakārakanirdeśapakṣe tu pūrvasmād eva sūtrāt saḥ 515 8, 3, 7 | ity anuvartate /~rutvam tu anuvartamānam api nātrābhisambadhyate, 516 8, 3, 13 | śvaliḍ ḍhau kate ity atra tu jaśve kr̥te kāryaṃ na asti 517 8, 3, 13 | śrutikr̥tamānantaryam asti /~śāstrakr̥taṃ tu yadā nānantaryaṃ ṣṭutvasya 518 8, 3, 13 | asiddhatvena prāptam, tat tu sūtrakaraṇasāmarthyād bādhyate /~ 519 8, 3, 13 | śvaliḍ ḍhaukate ity atra tu na śrutikr̥tamanantaryam, 520 8, 3, 20 | nivartyate /~laghuprayatnataraḥ tu bhavaty eva yakāraḥ /~bho 521 8, 3, 20 | atra, aghoyatra /~kecit tu sarvam eva yakāram atra 522 8, 3, 37 | visarjanīyaḥ (*8,3.35) ity etat tu na bādhyate, vāsaḥ kṣaumam, 523 8, 3, 37 | etad eva bhavati /~kecit tu etad arthaṃ yogavibhāgaṃ 524 8, 3, 41 | ṣatvaṃ prāpnoti ? kaskādiṣu tu mrātuṣputragrahaṇaṃ jñāpakam 525 8, 3, 43 | visarjanīyo hi //~tasmiṃs tu kriyamāṇe yuktaṃ caturo 526 8, 3, 43 | viśeṣaṇaṃ nyāyyam //~evaṃ tu kriyamāṇe dvistriścaturgrahaṇe 527 8, 3, 46 | apayskarṇī /~śunaskarṇaḥ ity ayaṃ tu kaskādiṣu draṣṭavyaḥ /~ataḥ 528 8, 3, 46 | bhāḥkaraṇam /~bhāskaraḥ ity ayaṃ tu kaskādiṣu draṣtavyaḥ /~anavyayasya 529 8, 3, 65 | abhiṣāvayati ity atra tu sunotimeva prati kriyāyogaḥ, 530 8, 3, 78 | arthavadgrahaṇād api siddham ? tat tu nāśritam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 531 8, 3, 107| etad dīrghatvam /~avagrahe tu r̥tisaham ity eva bhavati /~ 532 8, 4, 3 | niyamapratiṣedhaḥ iti /~apare tu pūrvasūtre samānam eva yan 533 8, 4, 11 | māṣavāpiṇī, māṣavāpinī ity atra tu gatikārakopapadānāṃ kr̥dbhiḥ 534 8, 4, 20 | padāpekṣo gr̥hayate /~kecit tu pūrvasūtre eva etad antagrahaṇaṃ 535 8, 4, 20 | āśrayitavyam eva /~yeṣāṃ tu paryaṇiti iti bhavitavyam 536 8, 4, 21 | antareṇa api vacanam ? etat tu nāśrayitavyam iti sūtram 537 8, 4, 40 | cavargo bhavati /~ādeśe tu yathāsaṅkhyam isyate, sakārasya 538 8, 4, 47 | valmmīkaḥ ity udāharaṇam /~apare tu mayaḥ iti pañcamī, yaṇaḥ