Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pravarsukah 1
pravartamanayam 1
pravartata 1
pravartate 22
pravartayitavya 1
pravarttate 1
pravasa 4
Frequency    [«  »]
22 padau
22 phak
22 pramane
22 pravartate
22 pumsi
22 purvapadat
22 purvo
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

pravartate

   Ps, chap., par.
1 Ref | samudāye sakr̥l-lakṣye lakṣaṇaṃ pravartate ity etasmin darśane yaro ' 2 1, 1, 44 | samīkr̥te viṣaye paścād vikalpaḥ pravartate /~ubhayatra-vibhāṣāḥ prayojayanti /~ 3 1, 3, 32 | prakurute /~ [#60]~ teṣu sahasā pravartate ity arthaḥ /~pratiyatne -- 4 1, 3, 45 | jānīte /~sarpiśā upāyena pravartate ity arthaḥ /~akarmakāt iti 5 2, 1, 6 | strīṣvadhikr̥tya kathā pravartate adhistri /~adhikumāri /~ 6 2, 2, 3 | anyatarasyāṃ grahaṇa-sāmarthyān na pravartate /~dvitīyaṃ bhikṣāyāḥ caturthabhikṣā, 7 2, 3, 51 | jānīte /~sarpiṣā karaṇena pravartate ity arthaḥ /~pravr̥tti-vacano 8 3, 2, 134| svabhāvataḥ phala-nirapekṣas tatra pravartate /~taddharmā tadācāraḥ, yaḥ 9 3, 2, 134| yaḥ svadharme mamāyamiti pravartate vināpi śīlena /~tatsādhukarī 10 4, 1, 15 | niranubandhaka-paribhāṣā na pravartate /~aṇ - kumbhakārī /~nagarakārī /~ 11 4, 1, 83 | apavādaviṣayaṃ parigr̥tya aṇ pravartate /~vakṣyati, tasya apatyam (* 12 5, 3, 60 | ādeśavidhānasāmarthyāt tadviṣayo niyamo na pravartate, ajādī guṇavacanād eva iti /~ 13 6, 1, 16 | kartavye tad asiddham eva iti pravartate kutvam /~ṅiti - vr̥ścati /~ 14 6, 2, 29 | dvigusvara igantalakṣaṇaḥ pravartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 6, 3, 138| dīrghavidhānasāmarthyān na pravartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 6, 4, 18 | pūrvam eva dīrghatvaṃ na pravartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17 6, 4, 22 | na asti iti paribhāṣa na pravartate /~vugyuṭāvuvaṅyaṇoḥ siddhau 18 7, 2, 101| na ca punar lukśāstraṃ pravartate, bhraṣṭāvasaratvāt, iti 19 7, 4, 29 | aṅgasya na asti iti guṇo na pravartate /~yi ity eva, svr̥ṣīṣṭa /~ 20 8, 2, 1 | tatprati tasya asiddhatvān na pravartate /~tathā ca visphoryam, agoryam 21 8, 3, 41 | vr̥ddhiplutayor asiddhatvāt ṣatvaṃ pravartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 22 8, 4, 66 | ekavarjam (*6,1.158) ity etan na pravartate /~tena udāttasvaritau ubhāvapi


IntraText® (V89) Copyright 1996-2007 EuloTech SRL