Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pramanatvat 4 pramanavacini 2 pramanavisesavisayatvam 1 pramane 22 pramanena 1 pramanesu 1 pramanganam 1 | Frequency [« »] 22 numagamo 22 padau 22 phak 22 pramane 22 pravartate 22 pumsi 22 purvapadat | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pramane |
Ps, chap., par.
1 1, 2, 55 | yoga-pramāṇe ca tad-abhāve 'darśanam 2 1, 2, 55 | abhyupagantavyam /~yoga-pramāṇe hi tad-abhāve 'darśanaṃ 3 3, 4, 51 | pramāṇe ca || PS_3,4.51 ||~ _____ 4 3, 4, 51 | pramāṇam āyāmaḥ, dairghyam /~pramāṇe gamyamane tr̥tīyā-saptamyoḥ 5 4, 1, 23 | pramāṇam asyāḥ kṣetra-bhakteḥ, pramaṇe dvayasaj-daghnañ-mātracaḥ (* 6 4, 1, 23 | iti vihitasya taddhitasya pramāṇe lo dvigor nityam iti luki 7 4, 1, 24 | puruṣāt pramāṇe 'nyatarasyām || PS_4,1.24 ||~ _____ 8 4, 1, 24 | dvigoḥ taddhitaluki ity eva /~pramāṇe yaḥ puruṣa-śabdaḥ, tadantād 9 4, 1, 24 | prāpte vikalpārthaṃ vacanam /~pramāṇe iti kim ? dvābhyāṃ puruṣābhyāṃ 10 5, 2, 37 | pramāṇe dvayasaj-daghnañ-mātracaḥ || 11 5, 2, 37 | prasthamātram ity api bhavati /~pramāṇe lo vaktavyaḥ /~pramāṇa-śabdā 12 5, 2, 38 | 2.38:~ tad asya ity eva, pramāṇe iti ca /~puruṣahastibhyāṃ 13 5, 4, 86 | taddhitārtha iti samāsaḥ /~pramāṇe lo dvigor nityam (*6,2.12) 14 6, 1, 145| ca ṣatvaṃ sevite asevite pramāne ca viṣaye /~goṣpado deśaḥ /~ 15 6, 1, 145| atyantāsambhavas tāny evam ucyante /~pramāṇe - gospadamātraṃ kṣetram /~ 16 6, 2, 4 | gādha-lavanayoḥ pramāṇe || PS_6,2.4 ||~ _____START 17 6, 2, 4 | pramānaviśeṣaviṣayatvam eteṣām /~pramāṇe iti kim ? paramagādham /~ 18 6, 2, 12 | dvigau pramāṇe || PS_6,2.12 ||~ _____START 19 6, 2, 12 | iti mātracaḥ utpannasya pramāṇe laḥ dvigor nityam iti luk /~ 20 6, 2, 12 | iti kim ? vrīhiprasthaḥ pramāṇe iti kim ? paramasaptaśamam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 21 6, 2, 29 | iti taddhitārthe dviguḥ, pramāṇe laḥ dvigor nityam iti mātraco 22 6, 2, 31 | pañcavitastiḥ /~diṣṭivitastī pramāṇe, tena atra mātraco luk //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [#