Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pha 8 phagantau 1 phagapi 1 phak 22 phakam 1 phakarah 1 phakarantac 1 | Frequency [« »] 22 num 22 numagamo 22 padau 22 phak 22 pramane 22 pravartate 22 pumsi | Jayaditya & Vamana Kasikavrtti IntraText - Concordances phak |
Ps, chap., par.
1 1, 1, 45 | vidhau -- naḍa-ādibhyaḥ phak (*4,1.99), naḍasya apatyaṃ 2 2, 4, 58 | avayava-lakṣana iñ, tasmāt phak, tasya luk /~pailādi-darśanāt 3 2, 4, 60 | yañ-iñoś ca (*4,1.101) iti phak, tasya luk /~pānnāgāriḥ 4 2, 4, 63 | naḍādiṣu pathyate, tataḥ phak /~padaka /~varmaka /~etābhyām 5 2, 4, 68 | lāmakāyanāś ca, naḍādibhyaḥ phak (*4,1.99), tasya luk, upakalamakāḥ /~ 6 4, 1, 91 | phak-phiñor anyatarasyām || PS_ 7 4, 1, 91 | yañiñoś ca (*4,1.101) iti phak, gārgyāyaṇaḥ /~tasya chātrāḥ 8 4, 1, 99 | naḍādibhyaḥ phak || PS_4,1.99 ||~ _____START 9 4, 1, 99 | prātipadikebhyaḥ gotrāpatye phak pratyayo bhavati /~nāḍāyanaḥ /~ 10 4, 1, 100| haritādibhyo 'ñantebhyo 'patye phak pratyayo bhavati /~iño ' 11 4, 1, 101| iñantāc ca prātipadikād apatye phak pratyayo bhavati /~gārgyāyaṇaḥ /~ 12 4, 1, 102| darbha ity etebhyo gotrāpatye phak pratyayo bhavati yathāsaṅkhyaṃ 13 4, 1, 102| bidādī /~tābhyām año 'pavādaḥ phak //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 4, 1, 103| gotrāpatye 'nyatarasyāṃ phak pratyayo bhavati /~iño ' 15 4, 1, 148| tārṇabindavikaḥ /~pakṣe yathāprāptaṃ phak, bhāgavittāyanaḥ /~pakṣe 16 4, 1, 150| yañ-iñoś ca (*4,1.101) iti phak /~mimata-śabdo 'pi naḍādiṣu 17 4, 2, 79 | ila-sa-ini-ra-ḍha ṇya-ya-phak-phiñ-iñ-ñya-kak-ṭhako 'rīhaṇa- 18 4, 2, 80 | balādiḥ /~pakṣādibhyaḥ phak pratyayo bhavati /~pākṣāyaṇaḥ /~ 19 6, 1, 165| udātto bhavati /~naḍādibhyaḥ phak (*4,1.99) - nāḍāyanaḥ /~ 20 6, 3, 21 | āmusyāyaṇaḥ /~naḍāditvāt phak /~amuṣya putrasya bhāvaḥ 21 7, 1, 2 | bhavati /~naḍa-ādibhyaḥ phak (*4,1.99) - nāḍāyanaḥ /~ 22 7, 2, 118| vr̥ddhir bhavati /~naḍādibhyaḥ phak (*4,1.99) nāḍāyanaḥ /~cārāyaṇaḥ