Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
padatirvrajati 1
padatvam 2
padatvat 1
padau 22
padavacanam 2
padavad 1
padavan 1
Frequency    [«  »]
22 nirdesad
22 num
22 numagamo
22 padau
22 phak
22 pramane
22 pravartate
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

padau

   Ps, chap., par.
1 2, 1, 25 | samāso bhāti /~svayaṃdhautau pādau /~svayaṃvilīnam ājyam /~ 2 3, 3, 15 | iyaṃ nu kadā gantā, evaṃ pādau nidadhāti /~ayaṃ nu kadā ' 3 4, 2, 1 | karṇau, hāridrau kukkuṭasya padau iti ? upamānād bhaviṣyati, 4 4, 4, 83 | dhanuṣkaraṇaṃ bhavati /~pādau vidhyanti padyāḥ śarkarāḥ /~ 5 4, 4, 83 | kaṇṭakāḥ /~adhanuṣā iti kim ? pādau vidhyati dhanuṣā /~nanu 6 5, 4, 1 | sthānivattvam /~dvau dvau pādau dadāti dvipadikāṃ dadāti /~ 7 5, 4, 1 | vīpsāyām iti kim ? dvau pādau dadāti /~dve śate dadāti /~ 8 5, 4, 2 | avīpsārtho 'yam ārambhaḥ /~dvau pādau daṇḍitaḥ dvipadikāṃ daṇḍitaḥ /~ 9 5, 4, 2 | dvipadikāṃ daṇḍitaḥ /~dvau pādau vyavasr̥jati dvipadikāṃ 10 5, 4, 77 | ūrvaṣṭhīvam /~ṭilopo nipātyate /~pādau ca aṣṭhīvantau ca padaṣṭhīvam /~ 11 5, 4, 120| sya caturaśraḥ /~eṇyā iva pādau asya eṇīpadaḥ /~ajasya+iva 12 5, 4, 128| nikucyakarṇi dhāvati /~prohya pādau hastinaṃ vāhayati prodyapādi 13 5, 4, 138| vijñāyate /~vyāghrasya+iva pādau asya vyaghrapāt /~saṃhapāt /~ 14 5, 4, 140| bhavati samāsāntaḥ /~dvau pādau asya dvipāt /~tripāt /~śobhanau 15 5, 4, 140| dvipāt /~tripāt /~śobhanau pādau asya supāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 6, 1, 63 | śasprabhr̥tiṣu iti kim ? pādau te pratipīḍyau /~nāsike 17 6, 3, 53 | ādeśo bhavaty atadarthe /~pādau vidhyanti padyāḥ śarkarāḥ /~ 18 6, 3, 126| aṣṭāpadī devatā sumatī /~aṣṭau pādau asyāḥ iti bahuvrīhau pādasya 19 7, 2, 23 | ghuṣṭā rajjuḥ /~ghuṣṭau pādau /~aviśabdane iti kim ? avaghuṣitaṃ 20 7, 2, 28 | saṅghuṣa - saṅghuṣṭau pādau, saṅghuṣitau pādau /~saṅghuṣṭaṃ 21 7, 2, 28 | saṅghuṣṭau pādau, saṅghuṣitau pādau /~saṅghuṣṭaṃ vākyamāha, 22 8, 2, 48 | bhavati /~samaknau śakuneḥ pādau /~tasmāt paśavo nyaknāḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL