Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] numadi 1 numadibhih 1 numagamah 2 numagamo 22 numah 2 numam 3 numamakrrtva 1 | Frequency [« »] 22 matra 22 nirdesad 22 num 22 numagamo 22 padau 22 phak 22 pramane | Jayaditya & Vamana Kasikavrtti IntraText - Concordances numagamo |
Ps, chap., par.
1 7, 1, 58| JKv_7,1.58:~ idito dhātor numāgamo bhavati /~kuḍi - kuṇḍitā /~ 2 7, 1, 58| kriyate dhātūpadeśakāla eva numāgamo yathā syāt ity evam artham /~ 3 7, 1, 59| pratyaye parato mucādīnam numāgamo bhavati /~muclr̥ - muñcati /~ 4 7, 1, 60| aṅgayoḥ jhalādau pratyaye numāgamo bhavati /~maṅktā /~maṅktum /~ 5 7, 1, 61| ity etayoḥ ajādau pratyaye numāgamo bhavati /~randhayati ? randhakaḥ /~ 6 7, 1, 62| aliṭi pratyaye pare radher numāgamo na bhavati /~radhitā /~radhitum /~ 7 7, 1, 63| śabliḍvarjite 'jādau pratyaye parato numāgamo bhavati /~ārambhayati /~ 8 7, 1, 64| ajādau pratyaye śabliḍvarjite numāgamo bhavati /~lambhayati /~lambhakaḥ /~ 9 7, 1, 65| labheḥ yakārādiprayayaviṣaye numāgamo bhavati /~ālambhyā gauḥ /~ 10 7, 1, 66| gamyamānāyāṃ yakārādipratyayaviṣaye numāgamo bhavati /~upalambhyā bhavatā 11 7, 1, 67| labheḥ khalghañoḥ parataḥ numāgamo bhavati /~īṣatpralambhaḥ /~ 12 7, 1, 67| labheḥ khalghañoḥ parato numāgamo bhavati, na anyatra /~īṣallabhaḥ /~ 13 7, 1, 68| labheḥ khalghañoḥ parataḥ numāgamo na bhavati /~sulabham /~ 14 7, 1, 70| añcateśca sarvanāmasthāne parato numāgamo bhavati /~bhavatu - bhavān, 15 7, 1, 71| asamāse sarvanāmasthāne parato numāgamo bhavati /~yuṅ, yuñjau, yuñjaḥ /~ 16 7, 1, 72| ca sarvanāmasthāne parato numāgamo bhavati /~udaśvinti /~śakr̥nti /~ 17 7, 1, 73| aṅgasya ajādau vibhaktau numāgamo bhavati /~trapuṇī /~jatunī /~ 18 7, 1, 79| tadantasya napuṃsakasya vā numāgamo bhavati /~dadati, dadanti 19 7, 1, 80| aṅgād uttarasya śatuḥ vā numāgamo bhavati śīnadyoḥ parataḥ /~ 20 7, 1, 81| śatuḥ śīnadyoḥ parato nityaṃ numāgamo bhavati /~pacantī kule /~ 21 7, 1, 82| parataḥ anaḍuho 'ṅgasya numāgamo bhavati /~anaḍvān /~he anaḍvan /~ 22 7, 1, 83| svatavas ity eteṣāṃ sau parato numāgamo bhavati chandasi viṣaye /~