Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nuktasamuccayartha 1 nuktasamuccayarthah 2 nuktasamucvayarthah 1 num 22 numa 2 numabhave 1 numacira 1 | Frequency [« »] 22 manavakah 22 matra 22 nirdesad 22 num 22 numagamo 22 padau 22 phak | Jayaditya & Vamana Kasikavrtti IntraText - Concordances num |
Ps, chap., par.
1 1, 1, 45 | ādayaḥ /~masjer antyāt pūrvaṃ num-am-icchanty anuṣaṅga-saṃyoga- 2 2, 4, 36 | arthaḥ, na anubandhaḥ /~tena num na bhavati /~evaṃ vacyādīnām 3 3, 2, 169| START JKv_3,2.169:~ vider num-āgamaḥ, iṣeḥ chatvam ukāraś 4 5, 1, 124| akṣetrajña /~nipuṇa /~arhato num ca ārhantyam /~saṃvādin /~ 5 6, 4, 14 | hi paratvān nityatvāc ca num syat, dīrghasya nimittamatūpadhā 6 7, 1, 1 | anityam āgamaśāsanam iti num na kriyate /~napuṃsakaliṅgatā 7 7, 1, 58 | idato num dhātoḥ || PS_7,1.58 ||~ _____ 8 7, 1, 59 | iti anunāsikalope kr̥te num vidhīyate, sa ca vidhānasāmarthyāt 9 7, 1, 68 | karmapravacanīyaḥ, tadā num bhavati eva atisulambhaḥ 10 7, 1, 69 | ity etayoḥ vibhāṣā labher num bhavati /~alābhi, alambhi /~ 11 7, 1, 69 | vikalpaḥ, upasr̥ṣṭasya nityaṃ num bhavati /~prālambhi /~pralambham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 7, 1, 72 | napuṃsakasya paratvād anena+eva num bhavati /~śreyāṃsi /~bhūyāṃsi /~ 13 7, 1, 73 | prayojanam, he trapo ity atra num mā bhūt, iti, na ṅisambuddhyoḥ (* 14 7, 1, 77 | nāsikābhyām /~akṣī ity atra num paratvādīkāreṇa badhyate /~ 15 7, 1, 77 | tad bādhitam eva iti punar num na kriyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 7, 1, 78 | abhyastād aṅgād uttarasya śatuḥ num na bhavati /~dadat, dadatau, 17 7, 1, 80 | āc chī-nadyor num || PS_7,1.80 ||~ _____START 18 7, 1, 80 | tayoḥ parataḥ śatrantasya num bhavati iti /~tatra yena 19 7, 1, 82 | bādhyete, āamambhyāṃ ca num iti /~apare tu saty api 20 8, 4, 2 | aṭ-ku-pv-āṅ-num-vyavāye 'pi || PS_8,4.2 ||~ _____ 21 8, 4, 2 | JKv_8,4.2:~ aṭ ku pu āṅ num ity etair vyavāye 'pi rephaṣākārabhyām 22 8, 4, 11 | prātipadikānta-num-vibhaktiṣu ca || PS_8,4.