Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
matos 1
matpradhanah 1
matputrah 2
matra 22
matrac 5
matracah 3
matraco 3
Frequency    [«  »]
22 lit
22 lot
22 manavakah
22 matra
22 nirdesad
22 num
22 numagamo
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

matra

   Ps, chap., par.
1 Ref | sarve nivartitāḥ iti sthāna-mātra-antaratamo rephasya ṇakāro 2 1, 2, 32 | śikyam ity atra ardha-mātrā ādita udātta, apara-ardha- 3 1, 2, 32 | ādita udātta, apara-ardha-mātrā anudāttā, eka-śrautir /~ 4 1, 2, 32 | /~kanyā ity atra ardha-mātrā ādita udattā adhyardha-mātrā 5 1, 2, 32 | mātrā ādita udattā adhyardha-mātrā anudāttā /~māṇavaka3 māṇavaka (* 6 1, 2, 32 | 8,2.103) ity atra ardha-mātrā ādita udāttā ardha-tr̥tīya- 7 1, 2, 32 | ādita udāttā ardha-tr̥tīya-mātrā anudāttā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 1, 2, 69 | vartate /~napuṃsaka-anapuṃsaka-mātra-kr̥te viśeṣe 'napuṃsakena 9 1, 2, 70 | pitā mātrā || PS_1,2.70 ||~ _____START 10 1, 2, 70 | vartate, na ekavat iti /~mātrā sahavacane pitr̥-śabdaḥ 11 1, 4, 96 | syāt /~madhuno 'pi syāt /~mātrā, binduḥ, stokam ity asya 12 2, 1, 9 | sup praitnā mātrā-arthe || PS_2,1.9 ||~ _____ 13 2, 1, 9 | START JKv_2,1.9:~ mātrā binduḥ, stokam, alpam iti 14 2, 1, 9 | stokam, alpam iti paryāyāḥ /~mātrā-arthe vartamānena pratinā 15 2, 1, 9 | śākaprati /~sūpaprati /~mātrā-arthe iti kim ? vr̥kṣaṃ 16 2, 3, 22 | sañjānīte, pitaraṃ sañjānīte /~mātrā sañjānīte, mātaraṃ sañjānīte //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17 2, 3, 46 | ekatva-dvitva-bahutvāni /~mātra-śabdaḥ pratyekam abhisambadhyate /~ 18 3, 2, 59 | kāryam asti /~añcateḥ subnata-mātra upapade kvin pratyayo bhavati /~ 19 4, 1, 147| gamyamāne /~pitur asaṃvijñāne mātrā vyapadeśo 'patyasya kutsā /~ 20 6, 2, 14 | START JKv_6,2.14:~ mātrā upajñā upakrama chāyā eteṣu 21 6, 4, 16 | bhūt sañjigaṃsate vatso mātra iti /~svargaṃ lokaṃ samajigāṃsat 22 7, 3, 107| abhidhātum /~kīdr̥śāya ? arhate /~mātrā vyapadeśam arhati ślāghanīyatvād


IntraText® (V89) Copyright 1996-2007 EuloTech SRL