Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] lostah 1 lostam 1 lostho 1 lot 22 lota 6 lotah 7 lotau 4 | Frequency [« »] 22 laksana 22 lat 22 lit 22 lot 22 manavakah 22 matra 22 nirdesad | Jayaditya & Vamana Kasikavrtti IntraText - Concordances lot |
Ps, chap., par.
1 3, 1, 27 | asmanas /~mahīṅ /~leṭ /~loṭ /~iras /~iraj /~irañ /~dravas /~ 2 3, 1, 27 | elā /~kelā /~khelā /~liṭ /~loṭ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 3, 3, 162| loṭ ca || PS_3,3.162 ||~ _____ 4 3, 3, 162| START JKv_3,3.162:~ loṭ pratyayo bhavati dhātoḥ 5 3, 3, 163| pratyayāḥ bhavanti, cakārāl loṭ ca /~bhavatā kaṭaḥ karaṇīyaḥ, 6 3, 3, 163| kartavyaḥ, kr̥tyaḥ, kāryaḥ /~loṭ khalv api - karotu kaṭaṃ 7 3, 3, 165| sme loṭ || PS_3,3.165 ||~ _____ 8 3, 3, 165| rthe vartamānād dhātoḥ loṭ pratyayo bhavati /~liṅ-kr̥tyānām 9 3, 3, 166| dhīṣṭe gamyamāne dhātoḥ loṭ pratyayo bhavati /~liṅo ' 10 3, 4, 2 | kriyāsam-abhihāre loṭ loṭo hi-svau vā ca ta-dhvamoḥ || 11 3, 4, 2 | viśiṣṭa-kriyāvacanād dhātoḥ loṭ pratyayo bhavati sarveṣu 12 3, 4, 2 | bhavati, tato loṭo hisvau /~loṭ ity eva, loḍ-dharmāṇau hisvau 13 3, 4, 3 | kriyāvacanād dhātor anyatarasyāṃ loṭ pratyayo bhavati, tasya 14 3, 4, 77 | liṭ /~luṭ /~lr̥ṭ /~leṭ /~loṭ /~laṅ /~liṅ /~luṅ /~lr̥ṅ /~ 15 3, 4, 90 | 3,4.90:~ loṭaḥ ity eva /~loṭ sambadhinaḥ ekārasya am 16 3, 4, 91 | sakāra-vakārābhyām uttarasya loṭ-sambandhina ekārasya yathāsaṅkhyaṃ 17 3, 4, 92 | 3,4.92:~ loṭaḥ ity eva /~loṭ-sambandhinaḥ uttamapuruṣasya 18 8, 1, 51 | gatyarthāḥ /~gatyarthānāṃ loṭ gatyarthaloṭ /~tena gatyarthaloṭā 19 8, 1, 51 | kārake kartari karmaṇi vā loṭ, tatra+eva yadi lr̥ḍ api 20 8, 1, 52 | loṭ ca || PS_8,1.52 ||~ _____ 21 8, 4, 16 | āni loṭ || PS_8,4.16 ||~ _____START 22 8, 4, 16 | parivapāṇi /~prayāṇi /~pariyāṇi /~lot iti kim ? pravapāni māṃsāni //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~