Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
lasjeh 1
lasya 8
lasyati 1
lat 22
lata 1
latagulmas 1
latah 9
Frequency    [«  »]
22 kutvam
22 la
22 laksana
22 lat
22 lit
22 lot
22 manavakah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

lat

   Ps, chap., par.
1 3, 2, 84 | bhūte ity adhikāro vartamane laṭ (*3,2.123) iti yavat /~yadita 2 3, 2, 118| laṭ sme || PS_3,2.118 ||~ _____ 3 3, 2, 118| upapade bhūtānadyatana-parokṣe laṭ pratyayo bhavati /~liṭo ' 4 3, 2, 119| vartamānād dhātoḥ sme upapade laṭ pratyayao bhavati /~evaṃ 5 3, 2, 120| prativacane bhūte 'rthe laṭ prayayo bhavati /~luṅo ' 6 3, 2, 121| pr̥ṣṭa-prativacane vibhaṣā laṭ pratyayo bhavati bhūte /~ 7 3, 2, 122| vibhāṣā luṅ pratyayo bhavati, laṭ ca /~tābhyāṃ mukte pakṣe 8 3, 2, 123| vartamāne laṭ || PS_3,2.123 ||~ _____ 9 3, 2, 123| rthe vartamanād dhātoḥ laṭ pratyayo bhavati /~pacati /~ 10 3, 2, 124| kim ? devadattaḥ pacati /~laṭ iti vartamane punar laṅ- 11 3, 3, 4 | yāvat-purā-nipātayor laṭ || PS_3,3.4 ||~ _____START 12 3, 3, 4 | upapadayoḥ bhaviṣyati kāle dhātor laṭ pratyayo bhavati /~yāvad 13 3, 3, 5 | vibhāṣā bhaviṣyati kāle dhātoḥ laṭ pratyayo bhavati /~kadā 14 3, 3, 6 | bhaviṣyati kāle dhātoḥ vibhāṣā laṭ pratyayo bhavati /~lipsā 15 3, 3, 7 | bhaviṣyati kāle dhātoḥ vibhāṣā laṭ pratyayo bhavati /~akiṃvr̥tta- 16 3, 3, 8 | bhaviṣyati kāle vibhāṣā laṭ pratyayo bhavati /~upādhyāyaś 17 3, 3, 9 | pratyayo bhavati, cakārāl laṭ ca /~ūrdhvaṃ muhūrtād bhavaḥ 18 3, 3, 131| bhavanti /~vartamane laṭ (*3,2.123) ity ārabhya yāvad 19 3, 3, 142| jātvoḥ upapadayoḥ dhātoḥ laṭ pratyayo bhavati /~vartamane 20 3, 3, 142| pratyayo bhavati /~vartamane laṭ uktaḥ kāla-sāmānye na prāpnoti 21 3, 3, 143| pratyayo bhavati, cakārāl laṭ ca /~vibhāṣā-grahaṇaṃ yathāsvaṃ 22 3, 4, 77 | akṣarasamāmnāyavadānupūrvyā kathyante /~laṭ /~liṭ /~luṭ /~lr̥ṭ /~leṭ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL