Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
laksa 1
laksadibhyo 1
laksadina 1
laksana 22
laksanabhutena 1
laksanadayas 1
laksanadisu 1
Frequency    [«  »]
22 kutsane
22 kutvam
22 la
22 laksana
22 lat
22 lit
22 lot
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

laksana

   Ps, chap., par.
1 Ref | rudihi, svapihi iti valādi-lakṣaṇa iḍ yathā syāt /~adāgdhām /~ 2 1, 1, 45 | laghoḥ (*7,2.7) iti halanta-lakṣaṇā vr̥ddhir na bhavati /~bahukhaṭvakaḥ 3 1, 2, 37 | ekaśrutir na bhavati /~yas tu lakṣaṇa-prāptaḥ svaritas tasya-udātta 4 1, 2, 65 | vr̥ddha-yūnor nirdeśaḥ /~lakṣaṇa-śabdo nimitta-paryāyaḥ /~ 5 1, 3, 10 | kaucavāryaḥ /~samānām iti kim ? lakṣaṇa-ittham-bhūta-ākhyāna-bhāga. 6 1, 4, 84 | artham idam ucyate, yāvatā lakṣana-ittham bhūta-ākhyāna (*1, 7 1, 4, 90 | lakṣana-itthaṃ-bhūta-ākhyāna-bhāga- 8 1, 4, 91 | START JKv_1,4.91:~ lakṣana-ādiṣu eva bhāga-varjiteṣu 9 2, 1, 15 | anuryasya samīpa-vācī tena lakṣaṇa-bhūtena saha vibhāṣā samasyate, 10 2, 3, 12 | grāmāya gantā /~kr̥d-yoga-lakṣaṇā ṣaṣṭhī na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 11 2, 4, 42 | sthānivadbhāvād avadhīt iti halanta-lakṣanā vr̥ddhiḥ na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 2, 4, 58 | bhāṇḍījaṅghiḥ putraḥ /~śālva-avayava-lakṣana , tasmāt phak, tasya luk /~ 13 3, 2, 126| lakṣaṇa-hetvoḥ kriyāyāḥ || PS_3, 14 3, 2, 126| ādeśau bhavataḥ, tau cel lakṣaṇa-hetū kriyā-viṣayau bhavataḥ /~ 15 3, 2, 126| yan niṣīdati tad guru /~lakṣaṇa-hetvoḥ iti nirdeśaḥ pūrva- 16 4, 1, 1 | vr̥ddhāvr̥ddhāvarṇasvaradvyaj-lakṣaṇa-pratyaya-vidhau tat-saṃpratyaya- 17 4, 1, 70 | saṃhita-śapha-lakṣaṇa-vāma-ādeś ca || PS_4,1.70 ||~ _____ 18 4, 1, 70 | JKv_4,1.70:~ saṃhita śapha lakṣaṇa vāma ity evam ādeḥ prātipadikād 19 4, 1, 150| alpāctarasya apūrvanipāto lakṣaṇa-vyabhicāra-cihnaṃ, tena 20 4, 1, 152| senānta-lakṣaṇa-kāribhyaś ca || PS_4,1.152 ||~ _____ 21 4, 1, 152| senāntāt prātipadikāt lakṣaṇa-śabdāt kāri-vacanebhyaś 22 4, 1, 153| aparo vidhīyate /~senānta-lakṣaṇa-kāribhyo 'patye pratyayo


IntraText® (V89) Copyright 1996-2007 EuloTech SRL