Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kyun 1 kyunpratyayanto 1 l 10 la 22 labanaksam 1 labdha 11 labdhah 3 | Frequency [« »] 22 kara 22 kutsane 22 kutvam 22 la 22 laksana 22 lat 22 lit | Jayaditya & Vamana Kasikavrtti IntraText - Concordances la |
Ps, chap., par.
1 Ref | icchanty ācāryāḥ /~nuḍvidhi-la-ādeśa-vināmeṣu r̥kāre pratividhātavyam /~ 2 Ref | ānr̥dhatuḥ, ānr̥dhuḥ /~la-ādeśe r̥kāra-grahaṇam /~ 3 Ref | yathā syāt iti //~ [#4]~ la ṇ /~la ity ekaṃ varṇam upadiśya 4 Ref | syāt iti //~ [#4]~ la ṇ /~la ity ekaṃ varṇam upadiśya 5 1, 1, 41 | visr̥po virapśin iti na la-u-uka-avyaya-niṣṭhā-khal- 6 1, 1, 45 | chandasi (*2,4.39) iti ghas-la-ādeśaḥ /~ghasi-bhasor hali 7 1, 1, 45 | bahuvacanayor ader ghas-la-ādeśaḥ /~gama-hana-jana- 8 1, 1, 45 | adeḥ luṅ bahuvacane ghas-la-ādeśaḥ, clerāgatasya mantre 9 1, 3, 8 | la-śa-kv ataddhite || PS_1, 10 1, 4, 99 | iti ṣaṣṭhī ādeśa-apekṣā /~la-ādeśāḥ parasmaipada-sañjñā 11 2, 3, 67 | START JKv_2,3.67:~ na la-u-uka-avyaya. niṣṭhākhalartha- 12 2, 3, 69 | na la-u-uka-avyaya-niṣṭhā-khalartha- 13 2, 3, 69 | prāptā ṣaṣṭhī pratiṣidhyate /~la u uka avyaya niṣṭhā khalartha 14 2, 3, 69 | ṣaṣṭhī vibhaktir na bhavati /~la iti śatr̥śānacau, kānac- 15 3, 2, 128| pratyayāḥ śānannādayaḥ na la-ādeśāḥ, kathaṃ somaṃ pavamānaḥ, 16 3, 2, 159| dhārurvatso mātaram na la-uka-avyaya-niṣṭhā-khalartha- 17 3, 4, 88 | apittvaṃ vikalpyate /~la-ādeśaḥ chandasi viṣaye hi- 18 5, 3, 83 | dattaḥ, deva iti vā /~uvarṇāl la ilasya ca /~bhānudatto bhānulaḥ /~ 19 5, 3, 83 | apratyaye tathā+eva+iṣṭa uvarṇāl la ilasya ca //~dvitīyād aco 20 6, 1, 186| anudāten-ṅid-ad-upadeśāl la-sārvadhātukam anudāttam 21 7, 3, 39 | START JKv_7,3.39:~ lī lā ity etayor aṅgayoḥ anyatarasyāṃ 22 7, 3, 39 | lī iti līlīṅorgrahaṇam /~lā iti lāteḥ, kr̥tātvasya ca