Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kutva 3 kutvabhavah 1 kutvabhavo 2 kutvam 22 kutvapratisedho 1 kutvavikalpah 1 kutve 3 | Frequency [« »] 22 kanya 22 kara 22 kutsane 22 kutvam 22 la 22 laksana 22 lat | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kutvam |
Ps, chap., par.
1 1, 4, 20 | r̥kvatā gaṇena /~padatvāt kutvaṃ, bhatvāj jaśtvaṃ na bhavati /~ 2 3, 1, 42 | aampratyayo dvirvacanaṃ kutvaṃ ca /~akar iti caturbhir 3 3, 1, 121| yugyo hastī /~yujeḥ kyap kutvaṃ ca nipātyate /~patre iti 4 3, 2, 161| bhaṅguraṃ kāṣṭham /~ghitvāta kutvam /~bhāsuraṃ jyotiḥ /~meduraḥ 5 6, 1, 12 | abhyāsāc ca (*7,3.55) iti kutvam ghanāghanaḥ kṣobhaṇaścarṣaṇīnām /~ 6 6, 1, 16 | vr̥kṇavān /~atha katham atra kutvaṃ, vraścabhrasja iti hi ṣatvena 7 6, 1, 16 | asiddham eva iti pravartate kutvam /~ṅiti - vr̥ścati /~varīvr̥ścyate /~ 8 7, 3, 55 | bhyāsaḥ tasmād eva+etat kutvam /~iha na bhavati, hananīyitum 9 7, 3, 56 | nyatra herṇya dhikasya api kutvaṃ bhavati iti /~tena prajighāyayiṣati 10 7, 3, 62 | anyatra apy evaṃ prakāre kutvaṃ na bhavati /~ekādaśopayājāḥ, 11 7, 3, 64 | kim punar atra nipātyate ? kutvaṃ guṇaś ca /~nyokaḥ śakunataḥ /~ 12 7, 3, 64 | uṇādayo bahulam (*3,3.1) iti kutvaṃ draṣṭavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 7, 3, 67 | śabdasañjñāyāṃ ṇyati parataḥ kutvaṃ na bhavati /~vācyamāha /~ 14 8, 2, 3 | iti ṣatvaṃ na bhavati /~kutvaṃ tu prati asiddha eva iti 15 8, 2, 3 | saṃyogāntatvād yalopaḥ, cakārasya kutvam, madhug iti siddham /~ [# 16 8, 2, 30 | vacanād ñakārasya cakāre jhali kutvaṃ na bhavati, yujikruñcāṃ 17 8, 2, 30 | asiddhatvāt ñakāra eva na asti iti kutvaṃ na bhaviṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 8, 2, 62 | kvinpratyayasya sarvatra padānte kutvam iṣyate /~kvin pratyayo yasmād 19 8, 2, 62 | tasmād anyasminn api pratyaye kutvaṃ yathā syāt /~mā no asrāk /~ 20 8, 2, 62 | kvin vihitaḥ, tayor luṅi kutvam etat /~māṅyoge 'pi chandasatvād 21 8, 2, 62 | iti kvibantasya api dr̥śeḥ kutvaṃ bhavati /~evaṃ ca sati rajjusr̥ḍbhyām 22 8, 2, 62 | rajjusr̥ḍbhyām ity atra api kutvaṃ prāpnoti /~atha tu na+iṣyate,