Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kutsanaih 2 kutsanam 2 kutsanapravinyayoh 1 kutsane 22 kutsanesu 2 kutsanimitte 1 kutsartham 1 | Frequency [« »] 22 itah 22 kanya 22 kara 22 kutsane 22 kutvam 22 la 22 laksana | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kutsane |
Ps, chap., par.
1 4, 1, 147| gotra-striyāḥ kutsane ṇa ca || PS_4,1.147 ||~ _____ 2 4, 1, 147| bhavati, cakārāṭ ṭhak ca, kutsane gamyamāne /~pitur asaṃvijñāne 3 4, 1, 147| kim ? aupagavirjālmaḥ /~kutsane iti kim ? gārgeyo māṇavakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4 4, 1, 148| START JKv_4,1.148:~ kutsane ity eva /~sauvīreṣu iti 5 4, 1, 148| bahulaṃ ṭhak pratyayo bhavati kutsane gamyamane /~bhāgavitteḥ 6 4, 1, 148| kim ? aupagavirjālmaḥ /~kutsane ity eva, bhāgavittāyano 7 4, 1, 149| START JKv_4,1.149:~ kutsane ity eva, sauvīreṣu iti ca /~ 8 4, 1, 149| pratyayo bhavati, cakārāṭ ṭhak, kutsane gamyamāne /~yamundasya apatyaṃ, 9 4, 1, 149| yāmundāyanīyaḥ, yāmundāyanikaḥ /~kutsane ityeva, yāmundāyaniḥ /~phiñantād 10 4, 1, 150| 150:~ sauvīreṣu ity eva /~kutsane iti nivr̥ttam /~phāṇṭāhr̥timimataśabdābhyāṃ 11 4, 2, 128| pratyayo bhavati śaisikaḥ kutsane prāvīṇye ca gamyamāne /~ 12 4, 2, 128| pratyayārtha-viśeṣaṇaṃ ca+etat, kutsane prāvīṇye ca jātādau pratyayārtha 13 8, 1, 8 | idānīṃ jñāsyasi jālma /~kutsane - śaktike 3 śaktike, yaṣṭike 14 8, 1, 17 | ity ayam adhikāraḥ prāk kutsane ca supyagotrādau (*8,1.69) 15 8, 1, 27 | tiṅantāt padāt parāṇi gotrādīni kutsane ābhīkṣṇye cārthe vartamānāni 16 8, 1, 69 | kutsane ca supy agotrādau || PS_ 17 8, 1, 69 | sagatir api tiṅ iti vartate /~kutsane ca subante gotrādivarjite 18 8, 1, 69 | mithyā /~prapacati mithyā /~kutsane iti kim ? pacati śobhanam /~ 19 8, 1, 69 | kriyākutsana iti vaktavyam /~kartuḥ kutsane mā bhūt, pacati pūtir devadattaḥ /~ 20 8, 1, 69 | prapacanti pūtiḥ /~supi kutsane kriyāyā malopa iṣṭo 'tiṅi 21 8, 2, 103| asūyāyām, sammatau, kope, kutsane ca gamyamāne /~vākyāder 22 8, 2, 103| idānīṃ jñāsyasi jālma /~kutsane - śāktīka3 śāktīka, yāṣṭīka3