Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kapurusah 2 kapyah 1 kapyayani 1 kara 22 karabhah 1 karabhas 1 karabhasya 1 | Frequency [« »] 22 dvitiyasamarthad 22 itah 22 kanya 22 kara 22 kutsane 22 kutvam 22 la | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kara |
Ps, chap., par.
1 1, 1, 9 | ca iti /~a a a iti trayo 'kārā udātta-anudātta-svaritāḥ 2 1, 1, 39 | JKv_1,1.39:~ kr̥d yo ma-kāra-antaḥ, ej-antaś ca tad-antaṃ 3 1, 1, 45 | lopa iṭi ca (*6,4.64) ity ā-kāra-lopaḥ, itaś ca aniñaḥ (* 4 1, 1, 45 | lopa iṭi ca (*6,4.64) ity ā-kāra-lopaḥ syād, asmād vacanān 5 1, 1, 45 | allopo 'naḥ (*6,4.134) ity a-kāra-lopaḥ paranimittakaḥ, tasya 6 1, 1, 45 | jhalo jahli (*8,2.26) iti sa-kāra-lopaḥ /~jhaṣas ta-thor dho ' 7 1, 1, 45 | jhalo jhali (*8,2.26) it sa-kāra-lopaḥ, jhaṣas ta-thor dho ' 8 1, 1, 45 | lopa iṭi ca (*6,4.64) iti ā-kāra-lope kr̥te tasya sthānivad- 9 1, 1, 45 | yaṅi ca (*7,4.30) iti ī-kāra-ādeśaḥ, tasya sthānivadbhāvād 10 1, 1, 45 | strivermanin āsremāṇam /~ya-kāra-vakārayor adarśanam iha 11 1, 1, 45 | nantyasya (*7,2.79) iti sīyuṭ-sa-kāra-lopaḥ pratyaya-ikadeśa-lopaḥ, 12 3, 2, 20 | divā-vibhā-niśā-prabhā-bhās-kāra-anta-ananta-ādi-bahu-nāndī- 13 3, 3, 104| medhā /~godhā /~ārā /~hārā /~kārā /~kṣiyā /~tārā /~dhārā /~ 14 3, 4, 111| mukhyena laṅā viśeṣyate /~eva-kāra uttara-arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 4, 2, 65 | 2.65:~ sūtra-vācinaḥ ka-kāra+upadhād upannasya pratyayasya 16 4, 2, 79 | START JKv_4,2.79:~ ka-kāra-upadhāt ca prātipadikāt 17 4, 2, 121| iti ca /~dhanva-vācino ya-kāra-upadhāc ca deśa-abhidhāyino 18 4, 2, 132| 132:~ deśe ity eva /~ka-kāra-upadhāt prātipadikād aṇ 19 4, 3, 137| START JKv_4,3.137:~ ka-kāra-upadhāt prātipadikād aṇ 20 5, 3, 4 | iśo 'pavādaḥ /~rephe 'kāra uccāraṇārthaḥ /~idamo rhil (* 21 6, 1, 203| ghañantāvetau /~ārā /~dhārā /~kārā /~bhidādayaḥ /~vahaḥ /~gocarādiṣu 22 6, 3, 70 | agadaṅkāraḥ /~astusatyāgādasya kāra iti vaktavyam /~astuṅkāraḥ /~