Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dvitiyasamarthabhyam 4
dvitiyasamarthabhyo 1
dvitiyasamarthac 1
dvitiyasamarthad 22
dvitiyasamartham 1
dvitiyasamarthan 1
dvitiyasamarthat 13
Frequency    [«  »]
22 dadhi
22 dirghat
22 dvitiyah
22 dvitiyasamarthad
22 itah
22 kanya
22 kara
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

dvitiyasamarthad

   Ps, chap., par.
1 4, 2, 13| kaumāraḥ patiḥ /~kumārī-śabdād dvitīyāsamarthād upayantari pratyayaḥ /~apūrvapatiḥ 2 4, 3, 87| āgūrya ity arthaḥ /~taditi dvitīyāsamarthād adhikr̥tya kr̥te ity etasminn 3 4, 4, 29| 4.29:~ parimukha-śabdād dvitīyāsamarthād vartate ity easminn arthe 4 4, 4, 32| START JKv_4,4.32:~ tad iti dvitīyāsamarthād ucchati ity etasminn arthe 5 4, 4, 33| START JKv_4,4.33:~ tad iti dvitīyāsamarthād rakṣati ity etasminn arthe 6 4, 4, 38| ākranda-śabdāt tad iti dvitīyāsamarthād dhāvati ity etasminn arthe 7 4, 4, 39| padottarapada-śabdāt tad iti dvitīyāsamarthād gr̥hṇāti ity etasminn arthe 8 4, 4, 42| 4.42:~ pratipatha-śabdād dvitīyāsamarthād eti ity asminn arthe ṭhan 9 4, 4, 77| ity eva /~dhur ity etasmād dvitīyāsamarthād vahati ity etasminn arthe 10 4, 4, 79| ity eva /~ekadhurā-śabdād dvitīyāsamarthād vahati ity etasminn arthe 11 4, 4, 80| ity eva /~śakaṭa-śabdād dvitīyāsamarthād vahati ity etasminn arthe 12 4, 4, 82| vahati ity eva /~janī-śabdād dvitīyāsamarthād vahati ity etasminn arthe 13 4, 4, 83| START JKv_4,4.83:~ tat iti dvitīyāsamarthād vidhyati ity etasminn arthe 14 4, 4, 86| 86:~ vaśa-śabdāt tad iti dvitīyāsamarthād gataḥ ity etasminn arthe 15 5, 1, 50| START JKv_5,1.50:~ tad iti dvitīyāsamarthād dharaty-ādiṣv artheṣu yathāvihitaṃ 16 5, 1, 63| START JKv_5,1.63:~ tat iti dvitīyāsamarthād arhati ity asminn arthe 17 5, 1, 74| JKv_5,1.74:~ yojana-śabdāt dvitīyāsamarthād gacchati ity asminn arthe 18 5, 1, 75| JKv_5,1.75:~ pathin-śabdād dvitīyāsamarthād gacchati ity asminn arthe 19 5, 2, 7 | patra pātra ity evam antād dvitīyāsamarthād vyāpnoti ity asminn arthe 20 5, 2, 16| pratyayārthaḥ /~adhvan-śabdāt dvitīyāsamarthād alaṅgāmī ity etasminn arthe 21 5, 2, 69| aṃśaśabdān nirdeśād eva dvitiyāsamarthād hārī ity etasminn arthe 22 5, 2, 72| bhavati /~kriyāviśeṣaṇād dvitīyāsamarthād ayaṃ pratyayaḥ /~śītaṃ karoti


IntraText® (V89) Copyright 1996-2007 EuloTech SRL