Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
civaran 1
ciyat 2
ciyate 4
cleh 22
cler 3
cleragatasya 1
clescani 1
Frequency    [«  »]
22 anuvartayanti
22 apara
22 bhuta
22 cleh
22 dadhi
22 dirghat
22 dvitiyah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

cleh

   Ps, chap., par.
1 1, 3, 29| samaranta /~ [#59]~arter luṅi cleḥ sar-ti-śāsty-artibhyaśca (* 2 3, 1, 44| cleḥ sic || PS_3,1.44 ||~ _____ 3 3, 1, 44| START JKv_3,1.44:~ cleḥ sijādeśo bhavati /~ikāra 4 3, 1, 45| ig-upadhas tasmāt parasya cleḥ aniṭaḥ kṣa ādeśo bhavati /~ 5 3, 1, 46| āliṅgana-kriyāvacanāt parasya cleḥ kṣaḥ ādeśo bhavati /~āliṅganam 6 3, 1, 47| dr̥śeḥ dhātoḥ parasya cleḥ kṣa-ādeśo na bhavati /~asmin 7 3, 1, 48| ity etebhyaś ca parasya cleḥ caṅ-ādeśo bhavati kartavācini 8 3, 1, 50| JKv_3,1.50:~ gupeḥ parasya cleḥ chandasi viṣaye vibhāṣā 9 3, 1, 53| spardhāyām, etebhyaś ca parasya cleḥ aṅ ādeśo bhavati /~alipat /~ 10 3, 1, 54| hva ātmanepadeṣu parataḥ cleḥ aṅ-ādeśo bhavati anyatarasyām /~ 11 3, 1, 55| dyutādibhyaś ca dhātubhyaḥ parasya cleḥ parasmaipadeṣu parataḥ aṅādeśo 12 3, 1, 56| gatau ity etebhyaḥ parasya cleḥ aṅ-ādeśo bhavati /~asarat /~ 13 3, 1, 57| 57:~ irito dhātoḥ parasya cleḥ aṅ-ādeśo bhavati /~bhidir - 14 3, 1, 59| dr̥ ity etebhyaḥ parasya cleḥ chandasi viṣaye aṅ-ādeśo 15 3, 1, 60| gatau, asmād dhātoḥ parasya cleḥ ciṇ-ādeso bhavati taśabde 16 3, 1, 61| vr̥ddhau, etebhyaḥ parasya cleḥ taśabde parato 'nyatarasyāṃ 17 3, 1, 62| ajantād dhātoḥ parasya cleḥ karmakrtari ta-śabde parataḥ 18 3, 1, 63| prapūraṇe, asmāt parasya cleḥ ciṇādeśo bhavaty anyatarasyām /~ 19 3, 1, 64| rudhir āvaraṇe, asmāt parasya cleḥ karmakrtari ciṇ-ādeśo na 20 3, 1, 65| tapa santāpe, asmāt parasya cleḥ ciṇādeśo na bhavati karmakartari 21 3, 1, 66| 3,1.66:~ dhātoḥ parasya cleḥ ciṇ-ādeśo bhavati bhāve 22 7, 4, 65| kanikradat iti - krandeḥ luṅi cleḥ aṅādeśaḥ, dvirvacanam abhyāsasya,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL