Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] anuvartante 2 anuvartata 2 anuvartate 194 anuvartayanti 22 anuvartayati 1 anuvartayitavyam 4 anuvarte 1 | Frequency [« »] 22 ama 22 antat 22 anudattasya 22 anuvartayanti 22 apara 22 bhuta 22 cleh | Jayaditya & Vamana Kasikavrtti IntraText - Concordances anuvartayanti |
Ps, chap., par.
1 1, 3, 82 | vahatim api kecid atra anuvartayanti - parivahati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 3, 1, 137| upasarge iti kecin na anuvartayanti /~paśyati iti paśya /~jighrateḥ 3 3, 2, 124| kecid vibhāṣā-grahaṇam anuvartayanti na-nvor vibhāṣā (*3,2.121) 4 4, 3, 27 | kr̥talabdhakrītakuśalāḥ (*4,3.38) iti yāvad anuvartayanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 5, 1, 12 | tasmai hitam (*5,1.5) ity anuvartayanti /~aṅgārebhyo hitāni etāni 6 5, 1, 85 | nirvr̥ttam (*5,1.79) iti sarvatra anuvartayanti /~samayā nirvr̥ttaḥ samīnaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 5, 2, 13 | kecit tu vijāyate iti na anuvartayanti, avaṣṭabdhamātre nipātanam 8 5, 2, 123| ūrṇāyuḥ /~kecic chandograhaṇam anuvartayanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 5, 3, 35 | iha+uttarādigrahaṇaṃ na anuvartayanti /~dikśabdamātrāt pratyayaṃ 10 6, 1, 3 | pañcamyantaṃ karmadhārayam anuvartayanti /~tasya prayojanam, indidrīyiṣati 11 6, 1, 63 | kecid atra chandasi ity anuvartayanti /~apare punar aviśeṣeṇa+ 12 6, 1, 63 | anyatarasyām ity etad anuvartayanti /~tena pādādayo 'pi prayujyante /~ 13 6, 1, 160| bhāvagarhāyām ity atra api anuvartayanti /~bhakṣamanthabhogadehāḥ 14 6, 1, 210| atra juṣṭa ity etad eva anuvartayanti /~arpitaśabdasya vibhāṣā 15 6, 2, 85 | bhavanti /~anivasantaḥ iti na anuvartayanti kecit /~apare punar anuvartayanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 6, 2, 85 | anuvartayanti kecit /~apare punar anuvartayanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17 6, 4, 6 | kecid atra chandasi iti na anuvartayanti, tena bhāṣāyām api vikalpo 18 6, 4, 19 | kecid atra kṅiti iti na anuvartayanti /~kathaṃ dyubhyām, dyubhiḥ 19 6, 4, 92 | jñapayati /~kecid atra vā ity anuvartayanti /~sā ca vyavasthitavibhāṣā /~ 20 7, 3, 77 | te iha ca sūtre aci iti anuvartayanti /~tac ca pradhānam ajgrahaṇam 21 7, 3, 101| keśavaḥ /~kecid atra tiṅi ity anuvartayanti, teṣāṃ bhavavān iti kvasau 22 8, 3, 10 | ubhayathā ity api kecid anuvartayanti nr̥̄n pāhi ity api yathā