Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] alvidhir 1 alvidhiscayam 1 am 62 ama 22 amadayah 1 amadesas 1 amadisu 1 | Frequency [« »] 23 yas 23 yuni 22 aluk 22 ama 22 antat 22 anudattasya 22 anuvartayanti | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ama |
Ps, chap., par.
1 1, 4, 74 | vibhāṣā /~sampatkā /~āsthā /~amā /~śraddhā /~prājaryā /~prājaruhā /~ 2 2, 1, 2 | 100]~ ām kuṇḍenāṭan /~āma eka-antaram āmantritam anantike (* 3 2, 2, 20 | amā-eva avyayena || PS_2,2.20 ||~ _____ 4 2, 2, 20 | lavanaṅkāraṃ bhuṅkte /~amā+eva iti kim ? kāla-samaya- 5 2, 2, 20 | upapada-viśeṣana-artham /~amā+eva yat tulya-vidhānam upapadaṃ 6 2, 2, 20 | tasya samāso yathā syāt, amā ca anyena ca yat tulya-vihdhānaṃ 7 2, 2, 21 | START JKv_2,2.21:~ amā+eva ity anuvartate /~upadaṃśas 8 2, 2, 21 | prabhr̥ti yāny upapadāni tāni amā+eva avyayena saha-anyatarasyāṃ 9 2, 2, 21 | ubhayatra-vibhāśeyam /~yad amā+eva tulyavidhānam upapadaṃ 10 2, 2, 21 | 3,4.47) iti /~yat punar amā ca anyena ca tulyavidhānaṃ 11 2, 2, 21 | uccaiḥkāram ācaṣṭe, uccaiḥ kāram /~amā+eva ity eva, paryaptivacaneṣv 12 2, 2, 22 | START JKv_2,2.22:~ amā+eva iti pūrvayoge 'nuvr̥ttam /~ 13 3, 1, 122| START JKv_3,1.122:~ amā-śabdaḥ sahārthe vartate /~ 14 5, 2, 127| ghatā /~abhra /~kardama /~āma /~lavaṇa /~svāṅgāddhīnāt /~ 15 6, 2, 139| paścādām /~tatra sati śiṣṭatvād āma eva svaro bhavati ity eke /~ 16 7, 2, 28 | ruṣy-ama-tvara-saṅghuṣa-āsvanām || 17 7, 2, 28 | vā iti vartate /~ruṣi ama tvara saṅghuṣa āsvana ity 18 7, 2, 28 | prāpte vikalpārthaṃ vacanam /~ama - abhyāntaḥ, abhyamitaḥ /~ 19 7, 3, 95 | ṣṭuñ stutau, śamu upaśame, ama gatyādiṣu ity etebhyaḥ parasya 20 8, 1, 55 | āma ekāntaram āmantritam anantike || 21 8, 1, 55 | ām devadatta /~ [#898]~ āma ekāntaram āmantritaṃ yat 22 8, 1, 72 | pacasi ity atra api bhavati /~āma ekāntaramāmantritamanantike (*