Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] yogat 1 yogau 1 yogavibhaga 13 yogavibhagah 21 yogavibhagakaranam 1 yogavibhagam 5 yogavibhagartham 1 | Frequency [« »] 21 vikalpena 21 vrrsto 21 yathayogam 21 yogavibhagah 20 146 20 147 20 157 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances yogavibhagah |
Ps, chap., par.
1 1, 2, 57 | kasmān na kriyate ? kimartho yogavibhāgaḥ ? pradarśanārthaḥ /~anyad 2 2, 3, 31 | uttareṇa grāmasya /~tadarthaṃ yogavibhāgaḥ kartavyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 3, 2, 4 | samasthaḥ /~viṣamasthaḥ /~atra yogavibhāgaḥ kartavyaḥ supi iti /~supi 4 3, 2, 47 | yasya putraḥ sautaṅgamiḥ /~yogavibhāgaḥ uttarārthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 4, 1, 94 | sañjñayā bādhitatvāt /~tasmād yogavibhāgaḥ kartavyaḥ /~gotrād yūni 6 4, 2, 28 | aponaptrīyaṃ haviḥ, apāṃnaptrīyam /~yogavibhāgaḥ saṅkhyātānudeśaparihārārthaḥ /~ 7 4, 3, 2 | yathāsaṅkhaṃ kasmān na bhavati ? yogavibhāgaḥ kariṣyate, tasmin khañi 8 4, 3, 21 | sahasyaś ca haimantikāvr̥tū /~yogavibhāgaḥ uttarārthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 4, 4, 78 | apekṣo nirdeśaḥ /~khaḥ iti yogavibhāgaḥ kartavyaḥ iṣṭasaṅgrahārthaḥ /~ 10 4, 4, 101| atra+iṣyate /~tadarthaṃ yogavibhāgaḥ kriyate /~pariṣadaḥ ṇo bhavati, 11 5, 1, 24 | paryudāsena bhavitavyam ? yogavibhāgaḥ kariṣyate, viṃśati-triṃśadbhyāṃ 12 5, 3, 5 | ataḥ /~atra /~etadaḥ iti yogavibhāgaḥ kartavyaḥ /~etado rathoḥ 13 5, 3, 25 | kena prakāreṇa katham /~yogavibhāgaḥ uttarārthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 5, 3, 102| api icchanti, tadarthaṃ yogavibhāgaḥ kartavyaḥ /~śilāyāḥ ḍhañ 15 6, 1, 43 | pravyāya /~upavyāya /~yogavibhāgaḥ uttarārthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 6, 2, 186| avyaveṣu (*6,2.33) ity uktam /~yogavibhāgaḥ uttarārthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17 6, 4, 12 | bhrūṇahani iti /~katham ? yogavibhāgaḥ kriyate /~inhanpūṣāryamṇām 18 6, 4, 95 | prahlādayati /~hlādaḥ iti yogavibhāgaḥ kriyate, ktinyapi yathā 19 6, 4, 140| mālāḥ paśya /~ātaḥ iti yogavibhāgaḥ, tena ktvo lyap, halaḥ śnaḥ 20 8, 1, 15 | etad dr̥śyate, tadarthaṃ yogavibhāgaḥ kartavyaḥ, dvandvaṃ yuddhaṃ 21 8, 3, 31 | ścuḥ (*8,4.40) ity atra yogavibhāgaḥ kriyate, ṇatvapratiṣedhārthaṃ