Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yathavisayam 1
yathavrrddham 2
yathayatham 17
yathayogam 21
yathayogamadeso 1
yatheskartaramadhvare 1
yathoccaritam 1
Frequency    [«  »]
21 vihita
21 vikalpena
21 vrrsto
21 yathayogam
21 yogavibhagah
20 146
20 147
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

yathayogam

   Ps, chap., par.
1 3, 2, 21 | dvayam apy anuvartate /~tatra yathāyogaṃ sambandhaḥ /~divā-ādiṣu 2 4, 1, 2 | bhavanti /~ukārādayo 'nubandhā yathāyogam uccāraṇa-viśeṣaṇa-arthāḥ /~ 3 4, 1, 73 | nr̥narayor vr̥ddhiś ca /~atra yathāyogaṃ ṅībādiṣu prāpteṣu ṅīn vidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 4, 1, 123| ḍhak pratyayo bhavati /~yathāyogam iñādīnām apavādaḥ /~śaubhreyaḥ /~ 5 4, 2, 68 | nagarī /~hetau kartari ca yathāyogaṃ tr̥tīyā samartha-vibhaktiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 4, 3, 136| vikāra-avayavayor arthayoḥ /~yathāyogam añmayaṭor apavādaḥ /~bilvasya 7 4, 3, 137| prātipadikād aṇ pratyayo bhavati yathāyogaṃ vikāra-avayavayor arthayoḥ /~ 8 4, 4, 138| mayaṭ (*5,4.21) iti /~tatra yathāyogaṃ samarthavibhaktiḥ /~pibāti 9 4, 4, 140| cakārānmayaḍarthe ca /~yathāyogaṃ samarthavibhaktiḥ /~vasavyaḥ 10 5, 2, 81 | samarthavibhaktiḥ /~kālāt prayojanāc ca yathāyogaṃ samarthavibhaktiyuktāt roge ' 11 5, 3, 73 | uṣṭrakaḥ /~evam anyatra api yathāyogam ajñātatā vijñeyā /~uccakaiḥ /~ 12 6, 1, 8 | prathamasya+ekāco dvitīyasya yathāyogaṃ dve bhavataḥ /~papāca /~ 13 6, 1, 9 | prathamasya+ekāco dvitīyasya yathāyogaṃ dve bhavataḥ /~pipakṣati /~ 14 6, 1, 10 | prathamasya+ekāco dvitiyasya yathāyogaṃ dve bhavataḥ /~juhoti /~ 15 6, 1, 11 | prathamasya ekāco dvitīyasya yathāyogam dve bhavataḥ /~apīpacat /~ 16 6, 2, 168| pūrvapadaprakr̥tisvaro yathāyogam eṣu bhavati /~gomuṣṭivatsapūrvasya+ 17 6, 3, 109| piśācaḥ /~piśitāśaśabdayor yathāyogaṃ piśācaśabdau ādeśau /~bruvanto ' 18 6, 3, 109| aśvatthakapitthaprabhr̥tayo yathāyogam anugantavyāḥ /~dikśabdebhya 19 6, 4, 1 | sambandhasāmānye eṣā ṣaṣṭhī yathāyogaṃ viśeṣeṣu avatiṣṭhate /~atha 20 6, 4, 1 | adhikriyate /~tat uttaratra yathāyogaṃ vipariṇamyate /~tato 'kārāntād 21 6, 4, 50 | ācarati iti kyackyaṅau yathāyogam kartavyau //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL