Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vrrste 1 vrrstes 1 vrrstih 1 vrrsto 21 vrrsyam 2 vrrsyate 1 vrrt 7 | Frequency [« »] 21 vakyam 21 vihita 21 vikalpena 21 vrrsto 21 yathayogam 21 yogavibhagah 20 146 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vrrsto |
Ps, chap., par.
1 1, 4, 88 | varjanam /~apa trigartebhyo vr̥ṣṭo devaḥ /~pari pari trigartebhyo 2 1, 4, 88 | pari pari trigartebhyo vr̥ṣṭo devaḥ /~varjane iti kim ? 3 1, 4, 89 | gr̥hyate /~ā pāṭaliputrād vr̥ṣṭo devaḥ /~ā kumāraṃ yaśaḥ 4 2, 1, 12 | JKv_2,1.12:~ apatrigartaṃ vr̥ṣto devaḥ, apa trigartebhyaḥ //~ 5 2, 1, 12 | samāso bhavati /~apatrigartaṃ vr̥ṣṭo devaḥ, apa trigartebhyaḥ /~ 6 2, 1, 13 | bhavati /~āpāṭaliputraṃ vr̥ṣṭo devaḥ, ā pāṭaliputrāt /~ 7 2, 3, 10 | bhavati /~apa trigartebhyo vr̥ṣṭo devaḥ /~ā pāṭaliputrād vr̥ṣṭo 8 2, 3, 10 | vr̥ṣṭo devaḥ /~ā pāṭaliputrād vr̥ṣṭo devaḥ /~pari trigartebhyo 9 2, 3, 10 | devaḥ /~pari trigartebhyo vr̥ṣto devaḥ /~apena sāhacaryāt 10 3, 4, 32 | iyattā gamyate /~goṣpadapūraṃ vr̥ṣṭo devaḥ, goṣpadapraṃ vr̥ṣṭo 11 3, 4, 32 | vr̥ṣṭo devaḥ, goṣpadapraṃ vr̥ṣṭo devaḥ /~sītāpūraṃ vr̥ṣṭo 12 3, 4, 32 | vr̥ṣṭo devaḥ /~sītāpūraṃ vr̥ṣṭo devaḥ, sītāpraṃ vr̥ṣṭo devaḥ /~ 13 3, 4, 32 | sītāpūraṃ vr̥ṣṭo devaḥ, sītāpraṃ vr̥ṣṭo devaḥ /~asya grahaṇaṃ kimartham /~ 14 3, 4, 32 | mā bhūt /~mūṣikābilapūraṃ vr̥ṣṭo devaḥ, mūṣikābilapram //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 3, 4, 33 | varṣapramāṇe gamyamāne /~celaknopaṃ vr̥ṣṭo devaḥ /~vastraknopam /~vasanaknopam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 16 6, 1, 145| gospadamātraṃ kṣetram /~goṣpadapūraṃ vr̥ṣṭo devaḥ /~na atra goṣpadaṃ 17 6, 2, 33 | bhavanti /~paritrigartaṃ vr̥ṣṭo devaḥ /~parisauvīram /~parisārvaseni /~ 18 6, 2, 33 | upāpararātram /~apa - apatrigartaṃ vr̥ṣṭo devaḥ /~apasauvīram /~apasārvaseni /~ 19 8, 1, 5 | pari pari trigartebhyo vr̥ṣṭo devaḥ /~pari pari sauvīrebhyaḥ /~ 20 8, 1, 5 | pari pari trigartebhyo vr̥ṣṭo devaḥ, pari trigartebhyaḥ /~ 21 8, 1, 5 | eva bhavati, paritrigartaṃ vr̥ṣṭo devaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~