Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vikalpavidhane 1
vikalpayoh 1
vikalpe 11
vikalpena 21
vikalpitah 2
vikalpitam 1
vikalpitanam 1
Frequency    [«  »]
21 vaci
21 vakyam
21 vihita
21 vikalpena
21 vrrsto
21 yathayogam
21 yogavibhagah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vikalpena

   Ps, chap., par.
1 3, 2, 56 | pratyayo bhavati /~cver vikalpena vidhānād dvividhāḥ cvyarthāḥ, 2 3, 4, 47 | ārdrakeṇopadaṃśam /~atra vikalpena+upapada-samāsaḥ tr̥tīyāprabhr̥tīny- 3 3, 4, 83 | parasmaipadānāṃ ṇalādayo nava vikalpena ādeśā bhavanti /~veda, vidatuḥ, 4 4, 1, 82 | sati prathama-nirdiṣṭād eva vikalpena pratyayo bhavati iti veditavyam /~ 5 5, 2, 58 | bhavati /~viṃśatyādibhyaḥ iti vikalpena prāpte nityārtham /~ṣaṣṭitamaḥ /~ 6 5, 2, 60 | jñāpakaṃ tadvidhānasya /~vikalpena lug ayam iṣyate /~gardabhāṇḍaśabdo ' 7 5, 3, 1 | vāvacanaṃ tu vartata eva /~tena vikalpena tasilādayo bhavanti, kutaḥ , 8 5, 3, 79 | anuvartate /~pūrveṇa ṭhaci vikalpena prāpte vacanam /~bahvaco 9 5, 4, 44 | prati /~vāgrahaṇānuvr̥tter vikalpena bhavati /~vāsudevād arjunād 10 6, 1, 144| kathaṃ satatam ? samastate vikalpena makāralopo vidhīyate /~lumpedavaśyamaḥ 11 6, 3, 24 | anyatarasyām (*8,3.85) iti vikalpena ṣatvam /~duhituḥpatiḥ, duhitr̥patiḥ /~ 12 6, 3, 76 | padāntalakṣaṇo 'tra anunāsiko vikalpena yathā syāt iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 6, 4, 17 | upasaṅkhyānād iḍāgamo bhavati vikalpena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 7, 1, 56 | śrīśabdasya vāmi (*1,4.5) iti vikalpena nadīsañjñā, tatra nityārthaṃ 15 7, 2, 10 | iṭ tvanayoḥ radhādipāṭhād vikalpena bhavati /~traptā, tarptā, 16 7, 2, 10 | mr̥jirayamūdit paṭhyate, tato 'sya vikalpena iṭā bhavitavyam /~mārṣṭā, 17 7, 2, 17 | niṣṭhāyāṃ śakeriṭamicchanti vikalpena /~śakito ghaṭaḥ kartum, 18 7, 2, 84 | nakārasthane 'nunāsikākāraḥ syāt /~vikalpena ayam ākāro bhavati, etaj 19 7, 3, 29 | bāhyataddhitanimittā vr̥ddhiḥ ḍhāśrayeṇa vikalpena bādhitum aśakyā iti sūtrārambhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20 8, 1, 63 | duhanti /~bhavanti ity etad vikalpena na nihanyate /~vālope - 21 8, 3, 20 | yo 'yamalaghuprayatnasya vikalpena lopaḥ kriyate so 'nena nivartyate /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL