Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vihi3 1 vihi3sat 1 vihinarasya 1 vihita 21 vihitah 55 vihitam 11 vihitamadupadhatvam 1 | Frequency [« »] 21 uttaratra 21 vaci 21 vakyam 21 vihita 21 vikalpena 21 vrrsto 21 yathayogam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vihita |
Ps, chap., par.
1 1, 4, 6 | 6:~ dīrghasya nadīsañjñā vihitā, hrasvasya na prāpnoti, 2 1, 4, 51 | na+etad asti /~ [#86]~ vihitā hi tatra karaṇādisañjñā /~ 3 3, 1, 94 | bādhako bhavati stryadhikāra-vihita-pratyayaṃ varjayitvā /~ṇvul- 4 3, 1, 119| yasya pragr̥hya-sañjñā vihitā /~avagr̥hyaṃ padam, yasya 5 3, 2, 87 | yāvatā sarvadhātubhyaḥ kvip vihita eva ? brahmādiṣu hanteḥ 6 3, 2, 105| 3,4.6) iti sāmānyena liṭ vihita eva ? dhātu-sambandhe sa 7 3, 2, 187| pratyayo bhavati /~bhūte niṣṭhā vihitā, vartamane na prāpnoti iti 8 3, 3, 10 | 3,1.133) iti sāmānyena vihita eva so 'sminn api viṣaye 9 3, 3, 11 | kimartham idaṃ yāvatā vihitā eva te ? kriyartha-upapade 10 3, 3, 11 | prakr̥tibhyo yena viśeṣaṇena vihitā yadi tābhyas tathā+eva bhavanti, 11 3, 3, 96 | sarvadhātubhyaḥ sāmānyena vihita eva ktin /~udātta-arthaṃ 12 3, 3, 163| sāmānyena, bhāva-karmaṇor vihitā eva te praiṣādiṣv anyatra 13 3, 3, 171| kimartham idam, yāvatā sāmāgyena vihitā asminn api viṣaye bhavisyanti ? 14 3, 4, 1 | grahaṇam adhātv-adhikāra-vihitā api pratyayāḥ taddhitā dhātu- 15 3, 4, 56 | bhuṅkte /~nanu ābhīkṣṇye ṇamul vihita eva, āsevā ābhīkṣṇyam eva, 16 3, 4, 77 | lakārā anubandha-viśiṣṭā vihitā artha-viśeṣe kāla-viśeṣe 17 4, 3, 154| apavādaḥ /~anudāttādeḥ añ vihita eva pariśiṣṭam iha+udāharaṇam /~ 18 4, 4, 116| idaṃ yāvatā sāmānyena yad vihita eva ? ghacchau ca (*4,4. 19 5, 4, 44 | karmapravacanīyena yoge yā pañcamī vihitā tadantāt tasiḥ pratyayo 20 6, 2, 105| 3.10) ity adhikr̥tya yā vihitā vr̥ddhiḥ, tadvaty uttarapade 21 7, 1, 55 | saṅkhyāyāḥ ṣaṭsañjñā na vihitā, ṣaḍbhyo luk (*7,1.22) iti