Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] arthadvarako 1 arthagrahanam 3 arthagrahanat 1 arthah 530 arthaih 2 arthair 1 arthakanksatvat 1 | Frequency [« »] 579 grahanam 549 evam 538 tu 530 arthah 526 vartate 521 ayam 505 iha | Jayaditya & Vamana Kasikavrtti IntraText - Concordances arthah |
Ps, chap., par.
501 7, 4, 41 | brahmaṇaḥ /~saṃśitavrataḥ ity arthaḥ /~vyavasthitavibhāṣavijñānāt 502 8, 1, 12 | paṇḍitapaṇḍitaḥ /~aparipūrṇaguṇaḥ ity arthaḥ /~paripūrṇaguṇena nyūnaguṇasya+ 503 8, 1, 13 | akhidyamāno dadāti ity arthaḥ /~akr̥cchre iti kim ? priyaḥ 504 8, 1, 14 | yathāyatham /~yathāsvabhāvam ity arthaḥ /~sarveṣāṃ tu yathāyathaṃ 505 8, 1, 14 | yathāyathaṃ yathātmīyam ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 506 8, 1, 15 | dvāvapyabhivyaktau sāhacaryeṇa ity arthaḥ /~anyatra api dvandvam ity 507 8, 1, 30 | ayaṃ cenmariṣyati ity arthaḥ /~samuccayādiṣu tu yaḥ caśabdaḥ, 508 8, 1, 30 | gacchat kūjati śakaṭam ity arthaḥ /~iṇaḥ śatari rūpam etat /~ 509 8, 1, 35 | ekaṃ kadācid anekam ity arthaḥ /~tatra anekaṃ tāvat - anr̥taṃ 510 8, 1, 43 | anujñaiṣaṇā /~anujñāprārthanā ity arthaḥ /~nanu karomi bhoḥ /~anujānīṣva 511 8, 1, 43 | anujānīṣva māṃ karaṇaṃ prati ity arthaḥ /~anujñaiṣaṇāyām iti kim ? 512 8, 1, 51 | yadi lr̥ḍ api bhavati ity arthaḥ /~kartr̥karmaṇī eva atra 513 8, 1, 52 | kārakaṃ yadi bhavati ity arthaḥ /~āgaccha devadatta, grāmaṃ 514 8, 1, 62 | cāraṇyaṃ ca gacchatu ity arthaḥ /~ahalope - devadatta eva 515 8, 1, 62 | kevalam, araṇyaṃ devalam ity arthaḥ /~avadhāraṇam iti kim ? 516 8, 1, 62 | na kva cid bhokṣyate ity arthaḥ /~eve cāniyoge iti pararūpam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 517 8, 2, 1 | siddhakāryam na karoti ity arthaḥ /~tad etad asiddhatvavacanam 518 8, 2, 18 | samānaviṣayatvam eva tayoḥ smaryate ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 519 8, 2, 44 | pūnā yavāḥ /~vinaṣṭāḥ ity arthaḥ /~vināśe iti kim ? pūtam 520 8, 2, 58 | bahu /~dhanam asya bahu ity arthaḥ /~dhanaṃ hi bhujyate iti 521 8, 2, 58 | manuṣyaḥ /~pratītaḥ ity arthaḥ /~pratīyate iti pratyayaḥ /~ 522 8, 2, 101| bhāyāt, rājeva bhāyāt ity arthaḥ /~upamārthe iti kim ? kathañcid 523 8, 2, 104| uttarapadam ākāṅkṣati ity arthaḥ /~kṣiyāyāṃ tāvat - svayaṃ 524 8, 2, 106| plavete vr̥ddhiṃ gacchataḥ ity arthaḥ /~tāvatī ca sā plutir bhavati 525 8, 3, 90 | pratiṣṇātam sūtram /~śuddham ity arthaḥ /~pratisnātam ity eva anyatra //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 526 8, 3, 92 | aśvaḥ /~agrato gacchati ity arthaḥ /~agragāmini iti kim ? prasthe 527 8, 3, 100| sakr̥dagniṃ sparśayati ity arthaḥ /~anāsevane iti kim ? nistapati 528 8, 3, 100| punaragniṃ sparśayati ity arthaḥ /~niṣṭaptaṃ rakṣo niṣṭaptā 529 8, 4, 8 | dākṣisvāmikaṃ vāhanam ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 530 8, 4, 67 | udāttodayaḥ /~udāttaparaḥ ity arthaḥ /~evaṃ svaritodayaḥ /~udātto