Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vakyadhyahare 1 vakyagamyah 1 vakyagrahanam 1 vakyam 21 vakyamaha 4 vakyan 1 vakyanam 2 | Frequency [« »] 21 uttararthah 21 uttaratra 21 vaci 21 vakyam 21 vihita 21 vikalpena 21 vrrsto | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vakyam |
Ps, chap., par.
1 1, 2, 20 | titikṣāyām iti kim ? apamr̥ṣitaṃ vākyam āha //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 1, 2, 33 | idam ekaśruti /~eka-śruti vākyaṃ bhavati /~dūrāt sambodhayati 3 3, 1, 7 | kartuṃ jānāti /~vāvacanād vākyam api bhavati /~dhātoḥ iti 4 3, 1, 98 | poḥ iti kim ? pākyam /~vākyam /~adupadhāt iti kim ? kopyam /~ 5 3, 1, 124| kāryam /~hāryam /~dhāryam vākyam /~pākyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 3, 3, 139| pramāṇāntarād avagamya vaktā vākyaṃ prayuṅkte, yadi kamalakamāhvāsyanna 7 3, 4, 23 | pūrvottare kriye staḥ, tacced vākyaṃ na paraṃ kiñcid ākāṅkṣate 8 4, 1, 82 | prathamāntān mā bhūt /~vā iti kim ? vākyam api yathā syāt upagor apatyam 9 4, 1, 88 | taddhita utpadyate /~ [#342]~ vākyam eva bhavati /~traiśabdyaṃ 10 4, 2, 66 | svātantryam upādhyāntarayogo vakyaṃ ca nivartate /~ [#380]~ 11 5, 1, 7 | brāhmaṇebhyo hitam iti vākyam eva bhavati /~cha-pratyayo ' 12 5, 1, 9 | ācāryabhogīnaḥ /~kevalābhyāṃ vākyam eva bhavati, rājñe hitam, 13 7, 3, 52 | rāgaḥ /~ṇyati - pākyam /~vākyam /~rekyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 7, 3, 65 | āvaśyake iti kim ? pākyam /~vākyam /~rekyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 8, 1, 8 | 8:~ ekārthaḥ padasamūho vākyam /~vākyāder āmantritasya 16 8, 1, 8 | asūyāsammatikopakutsanabhartsaneṣu yadi tad vākyaṃ bhavati /~tatra paraguṇānāmasahanam 17 8, 2, 83 | tatra aśūdraviṣaye yad vākyaṃ vartate tasya ṭeḥ pluta 18 8, 2, 84 | 8,2.84:~ dūrād dhūte yad vākyaṃ vartate tasya ṭeḥ pluto 19 8, 2, 85 | 2.85:~ haiheprayoge yad vākyaṃ vartate tatra haihayoḥ eva 20 8, 2, 94 | tatra nigr̥hyānuyoge yad vākyaṃ vartate tasya ṭeḥ pluto 21 8, 2, 99 | grahaṇam /~pratiśravaṇe yad vākyaṃ vartate tasya ṭeḥ pluto