Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vacayati 1
vaceh 3
vacer 3
vaci 21
vacibhyah 16
vacibhyam 1
vacibhyas 1
Frequency    [«  »]
21 ut
21 uttararthah
21 uttaratra
21 vaci
21 vakyam
21 vihita
21 vikalpena
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vaci

   Ps, chap., par.
1 1, 1, 27 | anyatarasamai /~tva-śabdo 'nya-vācī svara-bhedād dviḥ paṭhitaḥ /~ 2 1, 1, 45 | sthāna-śabdaś ca prasaṅga-vācī /~yathā-darbhāṇāṃ sthāne 3 1, 2, 41 | pratyayas tasya /~asahāya-vācī eka-śabdaḥ /~spśo 'nudake 4 1, 2, 42 | adhikaraṇa-śabdo 'bhidheya-vāci /~samāna-adhikaraṇaḥ samāna- 5 1, 3, 48 | bhavati /~nanu vada vyaktāyāṃ vāci ity eva paṭhyate, tatra 6 2, 1, 15 | samīpam /~anuryasya samīpa-vācī tena lakṣaṇa-bhūtena saha 7 2, 1, 35 | JKv_2,1.35:~ miśrīkarana-vāci tr̥tīyāntam bhakṣya-vācinā 8 2, 1, 57 | bhedyaṃ viśeṣyam /~viśeṣaṇa-vāci subantaṃ viśeṣya-vācinā 9 2, 1, 62 | ity etaiḥ saha pūjyamāna-vāci subantaṃ samasyate, tatpuruṣaś 10 2, 4, 13 | vipratiṣiddhaṃ ca anadhikaraṇa-vāci || PS_2,4.13 ||~ _____START 11 3, 1, 86 | gami - gr̥haṃ gamema /~vaci - mantraṃ vocemāgnaye /~ 12 3, 1, 100| 3,1.100:~ gada vyaktāyāṃ vāci, madī harṣe, cara gatibhakṣaṇayoḥ, 13 3, 2, 40 | vāci yamo vrate || PS_3,2.40 ||~ _____ 14 4, 1, 168| janapadaśabdo yaḥ kṣatriya-vācī, tasmād apatye pratyayo 15 4, 4, 24 | lavaṇā yavāgūḥ /~dravya-vācī lavaṇa-śabdo lukaṃ prayojayati, 16 5, 1, 9 | pitr̥bhogīṇaḥ /~bhoga-śabdaḥ śarīra-vācī /~kevalebhyo mātrādibhyaḥ 17 5, 4, 35 | prakāśito 'rtho yasyāstasyāṃ vāci vartamānād vācśabdāt svārthe 18 6, 1, 15 | vaci-svapi-yajādīnāṃ kiti || 19 6, 1, 15 | ṣyaṅaḥ iti nivr̥ttam /~vaci - vaca paribhāṣaṇe, bruvo 20 6, 1, 15 | samprasāraṇam bhavati /~ [#600]~ vaci - uktaḥ /~uktavā /~svapi - 21 6, 1, 17 | samprasāraṇaṃ bhavati /~vaci - uvāca /~uvacitha /~svapi -


IntraText® (V89) Copyright 1996-2007 EuloTech SRL