Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] usy 1 usyapadantat 1 usyat 1 ut 21 uta 12 utadhiyita 1 utah 7 | Frequency [« »] 21 tatpurusat 21 tulya 21 tv 21 ut 21 uttararthah 21 uttaratra 21 vaci | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ut |
Ps, chap., par.
1 1, 1, 11 | START JKv_1,1.11:~ īt ūt et ity evam-antaṃ dvivacanaṃ 2 1, 1, 45 | dyubhyām ity atra diva ut (*6,1.131) iti taparakaraṇād 3 1, 3, 27 | akarmakāt iti vartate /~ut vi ity evaṃ pūrvāt tapater 4 1, 4, 58 | adhi /~api /~ati /~su /~ut abhi /~prati /~pari /~up /~ 5 3, 3, 26 | START JKv_3,3.26:~ ava ut ity etayor upapadayoḥ nayater 6 3, 3, 80 | START JKv_3,3.80:~ ut-pūrvāt hanteḥ udghanaḥ iti 7 4, 1, 115| mātur ut saṅkhyā-saṃ-bhadra-pūrvāyāḥ || 8 5, 4, 135| gandhasya+id ut-pūti-su-surabhibhyaḥ || 9 5, 4, 135| START JKv_5,4.135:~ ut pūti su surabhi ity etebhyaḥ 10 5, 4, 148| START JKv_5,4.148:~ ut vi ity etābhyāṃ parasya 11 6, 1, 111| r̥ta ut || PS_6,1.111 ||~ _____ 12 6, 1, 112| ṅasiṅasoḥ iti vartate, ut iti ca /~khyatyāt iti khiśabdakhīśabdayoḥ 13 6, 1, 113| START JKv_6,1.113:~ ati, ut iti vartate /~akārād aplutād 14 6, 1, 131| diva ut || PS_6,1.131 ||~ _____ 15 6, 4, 19 | dyubhiḥ iti ūṭhi kr̥te ? diva ut (*6,1.131) iti taparatvān 16 6, 4, 110| ata ut sārvadhātuke || PS_6,4.110 ||~ _____ 17 7, 2, 34 | tarateḥ vr̥ṅvr̥ñoś ca tr̥ci uṭ ūṭ ity etāv āgamau nipātyete /~ 18 7, 2, 34 | tarateḥ vr̥ṅvr̥ñoś ca tr̥ci uṭ ūṭ ity etāv āgamau nipātyete /~ 19 7, 4, 88 | ut parasya ataḥ || PS_7,4.88 ||~ _____ 20 8, 1, 6 | JKv_8,1.6:~ pra sam upa ut ity etaṣāṃ pādapūraṇe dve 21 8, 2, 24 | mātuḥ, pituḥ iti r̥ta ut (*6,1.111) iti uttve kr̥te