Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tutujanah 1
tuvama 1
tuveprr 2
tv 21
tva 57
tvaca 2
tvacam 2
Frequency    [«  »]
21 syan
21 tatpurusat
21 tulya
21 tv
21 ut
21 uttararthah
21 uttaratra
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

tv

   Ps, chap., par.
1 Ref | na anubandhaḥ /~lakāre tv-anunāsikaḥ pratijñāyate, 2 1, 1, 2 | bhāvitānāṃ ca /~taparakaraṇaṃ tv iha sarvārtham /~taritā /~ 3 1, 3, 29 | samr̥cchiṣyate /~arty-ādeśasya tv arti ity eva siddham ātmanepadam /~ 4 2, 2, 32 | anekaprāptāv ekasya niyamaḥ, śeṣe tv aniyamaḥ /~paṭumr̥duśuklāḥ /~ 5 2, 3, 64 | dvis traś catur veti, na tv aprayujyamāne bhavati /~ 6 2, 4, 69 | eva lug bhavati /~advandve tv anena vikalpaḥ - upakāḥ, 7 2, 4, 83 | na avyayībhāvād ato 'm tv apañcamyāḥ || PS_2,4.83 ||~ _____ 8 3, 2, 105| sambandhe sa vidhiḥ, ayaṃ tv aviṣeṣeṇa //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 3, 3, 34 | ghañanataṃ śabda-rūpam /~tatra tv avayavatvena tad vartate /~ 10 3, 4, 25 | ākrośasam pādanārtham eva, na tv asau coraḥ kriyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 4, 1, 110| āśvāyanaḥ /~āśmāyanaḥ /~ye tv atra pratyayāntāḥ paṭhyante 12 4, 3, 167| yuktavadbhāvena+iṣyate, vacanaṃ tv abhidheyavad eva bhavati /~ 13 5, 1, 47 | pajcako devadattaḥ /~siddhaṃ tv adhikaraṇatvena vivakṣitatvāt /~ 14 5, 4, 1 | padbhāvo na syāt /~asya tv anaimittikatvān na sthānivattvam /~ 15 5, 4, 19 | pavādaḥ /~abhyāvr̥ttis tv iha na sambhavati /~sakr̥d 16 5, 4, 47 | kṣepasya ca avivakṣāyāṃ tat tv ākhyāyām idam udāharaṇam /~ 17 6, 1, 123| nivr̥ttam /~aci ity etat tv anuvartata eva /~aci parataḥ 18 6, 2, 80 | śabdārtham /~śabdārthaprakr̥tau tv anupamānamupamānaṃ ca ādyudāttaṃ 19 6, 4, 93 | syāt /~ṇiṇyante yaṅṇyante tv asiddhireva /~vyāśrayatvād 20 7, 2, 97 | bhavataḥ, samāsārthasya tv anyasaṅkhyatvāt dvivacanaṃ 21 8, 4, 11 | gargabhaginī /~ [#969]~ yadā tv evaṃ bhavati, gargāṇāṃ bhago


IntraText® (V89) Copyright 1996-2007 EuloTech SRL