Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] tulasutram 1 tulenanukusnati 1 tulikaya 1 tulya 21 tulyabala 2 tulyabalata 1 tulyadik 1 | Frequency [« »] 21 svarah 21 syan 21 tatpurusat 21 tulya 21 tv 21 ut 21 uttararthah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances tulya |
Ps, chap., par.
1 1, 1, 9 | tulya-āsya-prayarnaṃ savarṇam || 2 1, 1, 9 | START JKv_1,1.9:~ tulya-śabdaḥ sadr̥śa-paryāyaḥ /~ 3 1, 1, 9 | spar̥ṣṭata-ādir varṇa-guṇaḥ /~tulya āsye prayatno yasya varṇasya 4 1, 1, 9 | kacaṭatapānāṃ bhinna-sthānānāṃ tulya-prayatnānāṃ mā bhūt /~kiṃ 5 1, 1, 9 | grahaṇaṃ kim ? icuyaśānāṃ tulya-sthānānāṃ bhinna-jātīyānāṃ 6 1, 1, 10 | ac ca hal ca, aj-jhalau /~tulya-āsya-prayatnāv api aj-jhalau 7 1, 1, 45 | varṇas tat-kālasya, ātmanā tulya-kālasya guṇa-antara-yuktasya 8 1, 2, 57 | arthasya anyapramāṇatvāt /~tulya-śabdo hetv-anukarṣaṇa-arthaḥ /~ 9 1, 3, 42 | tau cet propau samarthau tulya-arthau bhavataḥ /~kva cānayos 10 1, 3, 42 | arthau bhavataḥ /~kva cānayos tulya-arthatā ? ādikarmaṇi /~prakramate 11 1, 4, 105| samānādhikaraṇe samāna-abhidheye tulya-kārake sthānini prayujyamāne ' 12 2, 1, 68 | kr̥tya-tulya-ākhyā ajātyā || PS_2,1.68 ||~ _____ 13 2, 2, 20 | viśeṣana-artham /~amā+eva yat tulya-vidhānam upapadaṃ tasya 14 2, 2, 20 | syāt, amā ca anyena ca yat tulya-vihdhānaṃ tasya mā bhūt /~ 15 2, 3, 72 | tulya-arthair atulā-upamābhyāṃ 16 3, 4, 24 | kārasya prayojanam, amaiva yat tulya-vidhānam upapadaṃ tat samasyate, 17 4, 4, 90 | mūla-sītā-tulābhyas tārya-tulya-prāpya-vadhya-ānāmya-sama- 18 4, 4, 91 | dvisītyam /~trisītyam /~tulyā saṃmitaṃ tulyam /~saṃmitaṃ 19 5, 2, 110| gāṇḍivaṃ dhanuḥ iti /~tatra tulyā hi saṃhitā dīrgha-hrasvayoḥ /~ 20 5, 4, 10 | bhavati /~sasthānaḥ iti tulya ucyate, samānaṃ sthānam 21 6, 2, 2 | sadr̥śamahān /~ete kr̥tya-tulya-ākhyā ajātyā (*2,1.68) iti