Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] tatpurusasañjña 1 tatpurusasañjñah 1 tatpurusasya 9 tatpurusat 21 tatpurusatve 1 tatpurusau 1 tatpurusayoh 1 | Frequency [« »] 21 santi 21 svarah 21 syan 21 tatpurusat 21 tulya 21 tv 21 ut | Jayaditya & Vamana Kasikavrtti IntraText - Concordances tatpurusat |
Ps, chap., par.
1 5, 1, 121| pratyayāḥ, te nañ-pūrvāt tatpuruṣāt na bhavanti caturādīn varjayitvā /~ 2 5, 1, 121| bārhaspatyam /~prājāpatyam /~tatpuruṣāt iti kim ? na asya paṭavaḥ 3 5, 4, 71 | nañas tatpuruṣāt || PS_5,4.71 ||~ _____START 4 5, 4, 71 | vakṣyamāṇā ye rājādayas tadantāt tatpuruṣāt samāsānto na bhavati /~arājā 5 5, 4, 72 | yaḥ pathinśabdaḥ, tadantāt tatpuruṣāt samāsānto vibhāṣā na bhavati /~ 6 5, 4, 92 | JKv_5,4.92:~ gośabdāntāt tatpuruṣāt ṭac pratyayo bhavati, sa 7 5, 4, 93 | JKv_5,4.93:~ urasśabdāntāt tatpuruṣāṭ ṭac pratyayo bhavati, sa 8 5, 4, 94 | ayas saras ity evam antāt tatpurusāt ṭac pratyayo bhavati jātau 9 5, 4, 95 | yaḥ takṣanśabdaḥ tadantāt tatpuruṣāt ṭac pratyayo bhavati /~grāmasya 10 5, 4, 96 | yaḥ śvanśabdaḥ tadantāt tatpuruṣāt ṭac pratyayo bhavati /~atikrāntaḥ 11 5, 4, 97 | prāṇiṣu vartate tadantāt tatpuruṣāt ṭac pratyayo bhavati /~ākarṣaḥ 12 5, 4, 98 | cakārād upamānaṃ ca, tadantāt tatpuruṣāṭ ṭac pratyayo bhavati samāsāntaḥ /~ 13 5, 4, 100| paro yo nauśabdaḥ tadantāt tatpuruṣāṭ ṭac pratyayo bhavati /~ardhaṃ 14 5, 4, 101| yaḥ khārīśabdaḥ tadantāt tatpuruṣāṭ ṭac pratyayo bhavati prācām 15 5, 4, 102| yo 'ñjaliśabdaḥ tadantāt tatpuruṣāt ṭac pratyayo bhavati /~dvāvañjalī 16 5, 4, 103| asantāt ca napuṃsakaliṅgāt tatpuruṣāt ṭac pratyayo bhavati chandasi 17 5, 4, 104| 104:~ brahmanśabdānatāt tatpuruṣāṭ ṭac pratyayo bhavati samāsena 18 5, 4, 105| paro yo brahmā tadantāt tatpuruṣāṭ ṭac pratyayo bhavaty anyatarasyām /~ 19 5, 4, 128| bahuvrīhyadhikāre 'pi tatpuruṣāt kvacid vidhānam icchanti /~ 20 7, 2, 25 | eva nipātanāt na nañpūrvāt tatpuruṣāt (*5,1.121) ity uttarasya 21 7, 3, 30 | vidhīyate /~na nañpūrvāt tatpuruṣāt ity uttaro bhāvapratyayaḥ