Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
syami 1
syamsavasnabhurrtayah 1
syamu 1
syan 21
syañ 11
syana 4
syanadesah 1
Frequency    [«  »]
21 sankhyayah
21 santi
21 svarah
21 syan
21 tatpurusat
21 tulya
21 tv
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

syan

   Ps, chap., par.
1 3, 1, 69| div-ādibhyaḥ śyan || PS_3,1.69 ||~ _____START 2 3, 1, 69| evam ādibhyaḥ dhātubhyaḥ śyan partyayo bhavati /~śapo ' 3 3, 1, 70| laṣa kāntau, etebhyo śyan pratyayo bhavati /~bhrāśyate, 4 3, 1, 71| ucyate /~yaso 'nupasargād śyan pratyayo bhavati /~yasyati, 5 3, 1, 72| sampūrvāc ca yaseḥ śyan pratyayo bhavati /~saṃyasyati, 6 3, 1, 87| siddho bhavati /~liṅy-āśi-ṣyaṅ (*3,1.86) iti dvilakārako 7 3, 1, 90| kuṣi-rajoḥ prācāṃ śyan parasmaipadaṃ ca || PS_3, 8 3, 1, 90| prācām ācāryāṇāṃ matena śyan pratyayo bhavati, parasmaipadaṃ 9 4, 1, 74| sauvīryā /~kausalyā /~ṣyaṅ - kārīṣagandhyā /~vārāhyā /~ 10 4, 1, 78| anārṣayor guru-upottamayoḥ ṣyaṅ gotre || PS_4,1.78 ||~ _____ 11 4, 1, 78| prātipadikayor gurūpottamayoḥ striyāṃ ṣyaṅ ādeśo bhavati /~nirdiṣyamānasya 12 4, 1, 78| tasyāpatyam ityaṇ /~tasya ṣyaṅ ādeśaḥ /~kārīṣagandhyā /~ 13 4, 1, 78| 1.95) /~vārāhiḥ /~tasya ṣyaṅ ādeśaḥ /~vārāhyā /~bālākyā /~ 14 4, 1, 79| vihitayor aṇiñoḥ striyāṃ ṣyaṅ ādeśo bhavati /~agurūpottamārtha 15 4, 1, 80| evam ādibhyaś ca striyāṃ ṣyaṅ pratyayo bhavati /~agurūpottama- 16 4, 1, 81| ity eteṣām anyatarasyāṃ ṣyaṅ pratyayo bhavati /~iñantā 17 6, 1, 13| annarṣayor gurūpattamayoḥ ṣyaṅ gotre (*4,1.78) iti ṣyaṅ, 18 6, 1, 13| ṣyaṅ gotre (*4,1.78) iti ṣyaṅ, tataś ca api vihite ṣaṣṭhīsamāsaḥ, 19 7, 1, 81| START JKv_7,1.81:~ śap śyan ity etayoḥ śatuḥ śīnadyoḥ 20 7, 2, 20| iti gurūpottamalakṣaṇaḥ ṣyaṅ ca prasajyeta /~sthūlabalayoḥ 21 7, 2, 80| nāprāptinyāyena dīrghasyaiva bādhakaḥ syān na punar ato lopasya /~yeyaḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL