Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] svaradirghayalopesu 1 svaradisu 1 svaradyanta 1 svarah 21 svarahprrthag 1 svarair 1 svaram 5 | Frequency [« »] 21 samskrrtam 21 sankhyayah 21 santi 21 svarah 21 syan 21 tatpurusat 21 tulya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances svarah |
Ps, chap., par.
1 1, 1, 41 | śalabhāḥ patanti /~mukha-svaraḥ- upāgnimukhaḥ, pratyagnimukhaḥ /~ 2 1, 2, 37 | amantrita-anupraveśāt t advadeva svaraḥ /~dvāv udāttau śeṣam anudāttam /~ 3 1, 4, 60 | anantaraḥ (*6,2.49) iti svaraḥ, upasargāt (*8,4.14) (*8, 4 1, 4, 60 | anantaraḥ (*6,2.49) iti svaraḥ /~gati-pradeśāḥ -- ku-gati- 5 3, 1, 130| kratuḥ /~yato 'nāvaḥ iti svaraḥ /~sampūrvāc cinoteḥ ṇyadāyādeśau 6 4, 4, 109| iti na anuvartate /~yakāre svaraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 6, 1, 6 | abhyastānām ādiḥ ity eṣa svaraḥ prayojanam /~dīdhyat iti 8 6, 1, 61 | mukhyo bhavati /~śīrṣaṇyaḥ svaraḥ /~śirasi bhavaḥ iti śarīra- 9 6, 1, 158| svaravidhiviṣayā /~yatra anyaḥ svaraḥ udāttaḥ svarito vā vidhīyate, 10 6, 1, 172| ātvapakṣe sāvakāśo 'ṣṭanaḥ /~svaraḥ paratvādanātvapakṣe ṣaṭsvareṇa 11 6, 1, 196| lulavitha /~yadā na+ete trayaḥ svarāḥ , tadā liti pratyayāt pūrvam 12 6, 2, 1 | samāse pūrvapadasya yaḥ svaraḥ sa prakr̥tyā bhavati, svabhāvena 13 6, 2, 17 | aśvadhanagavāṃ kathita eva svaraḥ /~svam iti kim ? paramasvāmī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 6, 2, 19 | bhavanti /~pūrveṇa prāptaḥ svaraḥ pratiṣidhyate /~bhūpatiḥ /~ 15 6, 2, 38 | 2,1.61) iti tatra+eṣa svaraḥ /~tena+eṣāṃ ṣaṣṭhīsamāso ' 16 7, 1, 73 | vyañjane mā bhūdastu lopaḥ svaraḥ katham /~svaro vai śrūyamāṇe ' 17 7, 1, 89 | vibhaktau asuñ ity aniṣṭaḥ svaraḥ prāpnoti ? tadartham asuṅi 18 7, 2, 18 | manaḥ tamaḥ sakta avispaṣṭa svaraḥ anāyāsa bhr̥śa ity eteṣv 19 7, 4, 63 | kokūyate uṣṭraḥ /~kokūyate svaraḥ /~kavateḥ iti vikaraṇanirdeśaḥ 20 8, 2, 3 | halpūrvāt (*6,1.174) iti svaraḥ, tadā na+etad asya prayojanaṃ 21 8, 2, 3 | plakṣāvidam /~ekādeśaḥ svaraḥ gāṅge 'nūpa iti gāṅgeśabde