Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
santatamavicchedena 1
santavan 3
santesu 1
santi 21
santih 4
santirvah 1
santivacanam 1
Frequency    [«  »]
21 ruh
21 samskrrtam
21 sankhyayah
21 santi
21 svarah
21 syan
21 tatpurusat
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

santi

   Ps, chap., par.
1 1, 1, 9 | -varṇasya dīrghā na santi, taṃ dvādaśa-bhedam ācakśate /~ 2 1, 1, 9 | sandhy-akṣarāṇāṃ hrasvā na santi, tāny api dvādaśa-prabhedāni /~ 3 1, 1, 9 | rephoṣmaṇāṃ savarṇā na santi /~vargyo vargyeṇa savarṇaḥ /~ 4 1, 1, 45 | kau staḥ /~yau staḥ /~tāni santi /~yani santi /~śna-sor al- 5 1, 1, 45 | staḥ /~tāni santi /~yani santi /~śna-sor al-lopaḥ kṅiti 6 4, 2, 67 | vivakṣā /~udumbarā asmin deśe santi audumbaraḥ /~bālbajaḥ /~ 7 4, 2, 81 | bhavati, udumbarāḥ asmin santi audumbaro janapadaḥ, vaidiśo 8 4, 2, 85 | viśeṣaṇaṃ nadī /~udumbarā yasyāṃ santi udumbaravatī /~maśakāvatī /~ 9 5, 1, 121| iti kim ? na asya paṭavaḥ santi iti apaṭuḥ, tasya bhāvaḥ 10 5, 2, 71 | yatra ayudhajīvino brāhmaṇāḥ santi tatra brāhmaṇakaḥ iti sañjñā /~ 11 5, 2, 94 | ced vivakṣā /~gāvo 'sya santi gomān devadattaḥ /~vr̥kṣāḥ 12 5, 2, 94 | devadattaḥ /~vr̥kṣāḥ asmin santi vr̥kṣavān parvataḥ /~yavamān /~ 13 5, 2, 106| mavarthe /~dantā unnatā asya santi danturaḥ unnata iti kim ? 14 5, 2, 115| saptamyām - danḍā asyāṃ santi daṇḍavatī śālā iti /~ [# 15 5, 2, 116| vijñāyate /~śālayo 'sya santi śālinaḥ, śālī, śālikaḥ, 16 6, 1, 13 | ṣyaṅante ca yady apy anye yaṇaḥ santi, tathāpi ṣyaṅaḥ eva samprasāraṇaṃ, 17 6, 4, 111| bhindanti /~asteḥ - staḥ /~santi /~kṅiti ity eva - bhinatti /~ 18 6, 4, 153| lug bhavati /~bilvā yasyāṃ santi bilvakīyā, tasyāṃ bhavāḥ 19 8, 2, 1 | guḍaliṇmān iti guḍaliho 'sya santi iti matup, tatra ḍhatvajaśtvayor 20 8, 3, 1 | medinaṃ tvā /~maruto 'sya santi, harayo 'sya santi iti matup /~ 21 8, 3, 1 | sya santi, harayo 'sya santi iti matup /~suptakārayoḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL