Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sankhyavyayadeh 1
sankhyavyayadernip 1
sankhyaya 16
sankhyayah 21
sankhyayam 6
sankhyayas 4
sankhyayastavat 1
Frequency    [«  »]
21 purvaparayoh
21 ruh
21 samskrrtam
21 sankhyayah
21 santi
21 svarah
21 syan
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sankhyayah

   Ps, chap., par.
1 2, 2, 35 | saṃpradhāraṇāyāṃ pratvāt saṅkhyāyāḥ pūrvanipātaḥ /~dvyanyaḥ /~ 2 5, 1, 28 | saṅkhyākāryaṃ na bhavati, saṅkhyāyāḥ kriyā-abhyāvr̥ttigaṇane 3 5, 1, 29 | dvisāhasram /~alukpakṣe saṅkhyāyāḥ saṃvatsara-saṅkhyasya ca 4 5, 1, 58 | saṅkhyāyāḥ sañjñā-saṅgha-sūtra-adhyayaneṣu || 5 5, 1, 60 | viṣaye varge 'bhidheye /~saṅkhyāyāḥ iti kani prāpte ḍatirnipātyate /~ 6 5, 1, 87 | trisaṃvatsarīṇaḥ, trisāṃvatsarikaḥ /~saṅkhyāyāḥ saṃvatsarasaṅkhyasya ca 7 5, 2, 41 | START JKv_5,2.41:~ saṅkhyāyāḥ parimāṇaṃ saṅkhyāparicchedaḥ 8 5, 2, 47 | bhūyasaś ca vācikāyāḥ saṅkhyāyāḥ pratyaya iṣyate /~iha na 9 5, 3, 43 | START JKv_5,3.43:~ saṅkhyāyāḥ ity eva /~adhikaraṇaṃ dravyaṃ, 10 5, 3, 43 | adhikaraṇavicāle gamyamāne saṅkhyāyāḥ svārthe dhā pratyayo bhavati /~ 11 5, 4, 17 | pañcakr̥tvaḥ /~saptakr̥tvaḥ /~saṅkhyāyāḥ iti kim ? mūrīn vārān bhuṅkte /~ 12 6, 2, 163| saṅkhyāyāḥ stanaḥ || PS_6,2.163 ||~ _____ 13 6, 2, 163| START JKv_6,2.163:~saṅkhyāyāḥ paraḥ stanaśabdo bahuvrīhau 14 6, 2, 163| tristanā /~catuḥstanā /~saṅkhyāyāḥ iti kim ? darśanīyastanā /~ 15 6, 2, 164| viṣaye bahuvrīhau samāse saṅkhyāyāḥ paraḥ stanaśabdo vibhāsā ' 16 6, 3, 35 | 3.7) ity ataḥ prabhr̥ti saṅkhyāyāḥ kriyābhyāvr̥ttigaṇane kr̥tvasuc (* 17 7, 1, 55 | caturṇām /~rephāntāyāḥ saṅkhyāyāḥ ṣaṭsañjñā na vihitā, ṣaḍbhyo 18 7, 1, 55 | upasarjanībhūtāyās tu saṅkhyāyāḥ na bhavati, priyaṣaṣām, 19 7, 3, 15 | saṅkhyāyāḥ saṃvatsara-saṅkhyasya ca || 20 7, 3, 15 | bhāvī dvisāṃvatsarikaḥ /~saṅkhyāyāḥ - dve ṣaṣṭī adhīṣṭo bhr̥to 21 7, 3, 17 | parimāṇāntasya aṅgasya saṅkhyāyāḥ paraṃ yad uttarapadaṃ tasya


IntraText® (V89) Copyright 1996-2007 EuloTech SRL