Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] samskrrsista 3 samskrrta 3 samskrrtah 6 samskrrtam 21 samskrrtamannam 1 samskrrto 1 samsparsat 3 | Frequency [« »] 21 pratyayas 21 purvaparayoh 21 ruh 21 samskrrtam 21 sankhyayah 21 santi 21 svarah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances samskrrtam |
Ps, chap., par.
1 2, 1, 52 | pañcakapālaḥ /~daśakapālaḥ /~saṃskr̥taṃ bhakṣāḥ (*4,2.16) iti iha 2 4, 2, 16 | saṃskr̥taṃ bhakṣāḥ || PS_4,2.16 ||~ _____ 3 4, 2, 16 | tatra iti saptamīsamarthāt saṃskr̥tam ity etasminn arthe yathāvihitaṃ 4 4, 2, 16 | yathāvihitaṃ pratyayo bhavati, yat saṃskr̥taṃ bhakṣāḥ cet te bhavanti /~ 5 4, 2, 17 | śabdāc ca saptamīsamarthāt saṃskr̥taṃ bhakṣāḥ ity etasminn arthe 6 4, 2, 17 | bhavati /~aṇo 'pavādaḥ /~śūle saṃskr̥taṃ śūlyaṃ māṃsam /~ukhyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 4, 2, 18 | śabdāt saptamīsamarthāt saṃskr̥taṃ bhakṣāḥ ity etasminn arthe 8 4, 2, 18 | pratyayo bhavati /~dadhani saṃskr̥taṃ dādhikam /~nanu ca saṃskr̥ta- 9 4, 2, 18 | sidhyati /~dadhnā hi tat saṃskr̥taṃ yasya dadhikr̥tam eva+utkarṣādhānam, 10 4, 2, 19 | chabdāt saptamīsamarthāt saṃskr̥taṃ bhakṣāḥ it yetasminn arthe 11 4, 2, 20 | śabdāt saptamīsamarthāt saṃskr̥taṃ bhakṣāḥ ity etasminn arthe 12 4, 4, 3 | saṃskr̥tam || PS_4,4.3 ||~ _____START 13 4, 4, 3 | tena iti tr̥tīyā-samarthāt saṃskr̥tam ity etasminn arthe ṭhak 14 4, 4, 3 | utkarṣādhānaṃ saṃskāraḥ /~dadhnā saṃskr̥tam dādhikam /~śārṅgaverikam /~ 15 4, 4, 4 | prātipadikād aṇ pratyayo hbavati saṃskr̥tam ity etasmin viṣaye /~ṭhako ' 16 4, 4, 4 | ṭhako 'pavādaḥ /~kulatthaiḥ saṃskr̥tam kaulattham /~kakāropadhāt - 17 4, 4, 134| adbhiḥ saṃskr̥tam || PS_4,4.134 ||~ _____ 18 4, 4, 134| śabdāt tr̥tīyāsamarthāt saṃskr̥tam ity etasminn arthe yat pratyayo 19 4, 4, 134| idam apyaṃ haviḥ /~adbhiḥ saṃskr̥tam iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 20 6, 1, 138| suḍāgamo bhavati /~tatra naḥ saṃskr̥tam /~tatra naḥ pariṣkr̥tam /~ 21 6, 2, 29 | pañcaśarāvaḥ /~daśaśarāvaḥ /~saṃskr̥taṃ bhakṣāḥ (*4,2.16) iti taddhitārthe