Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
rugagamah 1
rugrahanam 1
rugrikau 2
ruh 21
ruha 2
ruhah 1
ruheh 3
Frequency    [«  »]
21 prathamasamartham
21 pratyayas
21 purvaparayoh
21 ruh
21 samskrrtam
21 sankhyayah
21 santi
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

ruh

   Ps, chap., par.
1 3, 2, 159| -dheṭ-si-śada-sado ruḥ || PS_3,2.159 ||~ _____ 2 3, 2, 159| si śada sada ity etebhyaḥ ruḥ pratyayo bhavati /~daruḥ /~ 3 8, 2, 7 | anvākhyāyate, dvitīyayāpi tasya ruḥ vidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 8, 2, 66 | sa-sajuṣo ruḥ || PS_8,2.66 ||~ _____START 5 8, 2, 66 | padasya sajuṣ ity etasya ca ruḥ bhavati /~sakārāntasya - 6 8, 2, 67 | nipātanaṃ yāvatā pūrveṇa+eva ruḥ siddhaḥ, dīrghatvam api 7 8, 2, 68 | ahan ity etasya padasya ruḥ bhavati /~ahobhyām /~ahobhiḥ /~ 8 8, 2, 68 | lākṣaṇikatvād ahanśabdasya ruḥ na bhavati /~ahno ruvidhau 9 8, 2, 72 | START JKv_8,2.72:~ sasajuṣo ruḥ (*8,2.66) ity ataḥ saḥ iti 10 8, 2, 74 | sakārāntasya padasya dhātoḥ ruḥ ity ayam ādeśo bhavati, 11 8, 2, 75 | dhātoḥ padasya sipi parato ruḥ bhavati, dakāro /~abhinaḥ 12 8, 3, 1 | matvantasya vasvantasya ca padasya ruḥ ity ayam ādeśo bhavati sambuddhau 13 8, 3, 1 | lope ca kr̥te nakārasya ruḥ bhavati /~vasvantasya khalv 14 8, 3, 1 | aghavat ity eteṣāṃ vibhāṣa ruḥ vaktavyaḥ, avaśabdasya ca 15 8, 3, 2 | ita uttaraṃ yasya sthāne ruḥ vidhīyate tataḥ pūrvasya 16 8, 3, 7 | samaḥ suṭi (*8,3.5) /~ruḥ vartate /~samaḥ ity etasya 17 8, 3, 7 | vartate /~samaḥ ity etasya ruḥ bhavati suṭi parataḥ saṃhitāyāṃ 18 8, 3, 7 | 8,3.6) /~pum ity etasya ruḥ bhavati ampare khayi parataḥ /~ 19 8, 3, 7 | padasya praśānvarjitasya ruḥ bhavati ampare chavi parataḥ /~ 20 8, 3, 9 | uttarasya padāntasya nakārasya ruḥ bhavati aṭi parataḥ, tau 21 8, 3, 12 | kān ity etasya nakārsya ruḥ bhavati āmreḍite parataḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL